SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१७९-१८१-१८३) अभावतो संयतचित्तो। अतीते हेत्थ त-सद्दो । संयमेतब्बस्स अवसेसस्स अभावतो सुष्पतिहितचित्तो। किञ्चि सासनानुलोमन्ति पापवारणं सन्धाय वुत्तं । असुद्धलद्धितायाति “अस्थि जीवो, सो च सिया निच्चो, सिया अनिच्चो''ति (दी० नि० टी० १.१७७)। एवमादिमलीनलद्धिताय । सब्बाति कम्मपकतिविभागादिविसयापि सब्बा निज्झानक्खन्तियो । दिद्रियेवाति मिच्छादिट्ठियो एव जाता। सञ्चयबेलठ्ठपुत्तवादवण्णना १७९-१८१. अमराविक्खेपे वुत्तनयो एवाति ब्रह्मजाले अमराविक्खेपवादवण्णनायं (दी० नि० अट्ठ० १.६१) वुत्तनयो एव । कस्मा ? विक्खेपब्याकरणभावतो, तथैव च तत्थ विक्खेपवादस्स आगतत्ता । पठमसन्दिट्ठिकसामञफलवण्णना १८२. पीछेत्वाति तेलयन्तेन उप्पीळेत्वा, इमिना रञो आभोगमाह । वदतो हि आभोगवसेन सब्बत्थ अत्थनिच्छयो। अट्ठकथाचरिया च तदाभोगञ्जू, परम्पराभतत्थस्साविरोधिनो च, तस्मा सब्बत्थ यथा तथा वचनोकासलद्धभावमत्तेन अत्थो न वुत्तो, अथ खो तेसं वत्तुमिच्छितवसेनाति गहेतब्बं, एवञ्च कत्वा तत्थ तत्थ अत्थुद्धारादिवसेन अत्थविवेचना कताति । १८३. यथा ते रुच्चेय्याति इदानि मया पुच्छियमानो अत्थो यथा तव चित्ते रुच्चेय्य, तया चित्ते रुच्चेथाति अत्थो। कम्मत्थे हेतं किरियापदं । मया वा दानि पुच्छियमानमत्थं तव सम्पदानभूतस्स रोचेय्यातिपि वट्टति । घरदासिया कुच्छिस्मिं जातो अन्तोजातो। धनेन कीतो धनक्कीतो। बन्धग्गाहगहितो करमरानीतो। साममेव येन केनचि हेतुना दासभावमुपगतो सामंदासब्योपगतो। सामन्ति हि सयमेव । दासब्यन्ति दासभावं | कोचि दासोपि समानो अलसो कम्मं अकरोन्तो “कम्मकारो''ति न वुच्चति, सो पन न तथाभूतोति विसेसनमेतन्ति आह “अनलसो"तिआदि । दूरतोति दूरदेसतो आगतं । पठममेवाति अत्तनो आसन्नतरट्ठानुपसङ्कमनतो पगेव पुरेतरमेव । उट्ठहतीति गारववसेन उट्ठहित्वा तिति, पच्चुट्टातीति वा अत्थो । पच्छाति सामिकस्स निपज्जाय पच्छा | सयनतो अबुद्वितेति रत्तिया विभायनवेलाय सेय्यतो अवुट्ठिते । पच्चूसकालतोति अतीतरत्तिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy