SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१६३-१६३) आळारं वुच्चति महानसं, तत्थ नियुत्ता आळारिका। पूविकाति पूवसम्पादका, ये पूवमेव नानप्पकारतो सम्पादेत्वा विक्किणन्ता जीवन्ति । केसनखसण्ठपनादिवसेन मनुस्सानं अलङ्कारविधिं कप्पेन्ति संविदहन्तीति कप्पका। चुण्णविलेपनादीहि मलहरणवण्णसम्पादनविधिना न्हापेन्ति नहानं करोन्तीति न्हापिका। नवन्तादिविधिना पवत्तो गणनगन्थो अन्तरा छिद्दाभावेन अच्छिद्दकोति वुच्चति, तदेव पठेन्तीति अच्छिद्दकपाठका। हत्थेन अधिप्पायविज्ञापनं, गणनं वा हत्थमुद्दा। अङ्गुलिसङ्कोचनहि मुद्दाति वुच्चति, तेन च विज्ञापनं, गणनं वा होति । हत्थसद्दो चेत्थ तदेकदेसेसु अङ्गुलीसु दट्टब्बो “न भुञ्जमानो सब्बं हत्थं मुखे पक्खिपिस्सामी'तिआदीसु (पाचि० ६१८) विय, तमुपनिस्साय जीवन्तीति मुद्दिका। तेनाह "हत्थमुद्दाया"तिआदि । अयकारो कम्मारकारको । दन्तकारो भमकारो | चित्तकारो लेपचित्तकारो । आदि-सद्देन कोट्टकलेखकविलीवकारइट्ठककारदारुकारादीनं सङ्गहो । दिवेव धम्मेति इमस्मिंयेव अत्तभावे । करणनिप्फादनवसेन दस्सेत्वा। सन्दिढिकमेवाति असम्परायिकताय सामं दट्ठब्, सयमनुभवितब्बं अत्तपच्चक्खन्ति अत्थो । उपजीवन्तीति उपनिस्साय जीवन्ति । सुखितन्ति सुखप्पत्तं । थामबलूपेतभावोव पीणनन्ति आह “पीणितं थामबलूपेत"न्ति । उपरीति देवलोके । तथा उद्धन्तिपि । सो हि मनुस्सलोकतो उपरिमो। अग्गं वियाति अग्गं, फलं । "कम्मस्स कतत्ता फलस्स निब्बत्तनतो तं कम्मस्स अग्गिसिखा विय होती''ति आचरियेन वुत्तं । अपिच सग्गन्ति उत्तमं, फलं । सग्गन्ति सुट्ट अग्गं, रूपसद्दादिदसविधं अत्तनो फलं निप्फादेतुं अरहतीति अत्थो। सुअग्गिकाव निरुत्तिनयेन सोवग्गिका, दक्खिणासद्दापेक्खाय च सब्बत्थ इथिलिङ्गनिद्देसो । सुखोति सुखूपायो इट्ठो कन्तो। अग्गेति उळारे । अत्तना परिभुजितब्बं बाहिरं रूपं, अत्तनो वण्णपोक्खरता वण्णोति अयमेतेसं विसेसो । दक्खन्ति वड्डन्ति एतायाति दक्खिणा, परिच्चागमयं पुञ्जन्ति आह "दक्खिणं दान"न्ति । मग्गो सामनं समितपापसङ्घातस्स समणस्स भावोति कत्वा, तस्स विपाकत्ता अरियफलं सामञफलं। “यथाहा"तिआदिना महावग्गसंयुत्तपाळिवसेन तदत्थं साधेति । तं एस राजा न जानाति अरियधम्मस्स अकोविदताय । यस्मा पनेस “दासकस्सकादिभूतानं पब्बजितानं लोकतो अभिवादनादिलाभो सन्दिट्टिकं सामञफलं नामा"ति चिन्तेत्वा “अस्थि नु खो कोचि समणो वा ब्राह्मणो वा ईदिसमत्थं जानन्तो''ति वीमंसन्तो पूरणादिके पुच्छित्वा तेसं कथाय अनधिगतवित्तो भगवन्तम्पि एतमत्थं पुच्छि। तस्मा वुत्तं "दासकस्सकोपमं सन्धाय पुच्छती"ति | 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy