SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (२.२.१६२-१६२) सामञफलपुच्छावण्णना च अञथा च यथा इच्छथ, तथा पुच्छव्होति अधिप्पायो। बावरी हि “अत्तनो संसयं मनसाव पुच्छथा''ति अन्तेवासिके आणापेसि । वुत्तहि - "अनावरणदस्सावी, यदि बुद्धो भविस्सति । मनसा पुच्छिते पञ्हे, वाचाय विस्सजेस्सती''ति ।। (सु० नि० १०११) तदेतं पारायनवग्गे। तथा "पुच्छ मं सभिया''तिआदिपि । बुद्धभूमिन्ति बुद्धट्टानं, आसवक्खयाणं, सब्ब ताणञ्च । बोधिसत्तभूमि नाम बोधिसत्तट्ठानं पारमीसम्भरणजाणं, भूमिसद्दो वा अवत्थावाचको, बुद्धावत्थं, बोधिसत्तावत्थायन्ति च अत्थो। एकत्तनयेन हि पवत्तेसु खन्धेसु अवत्थायेव तं तदाकारनिस्सिता। यो भगवा बोधिसत्तभूमियं पदेससाणे ठितो सब्ब पवारणं पवारेसि, तस्स तदेव अच्छरियन्ति सम्बन्धो । कथन्ति आह "कोण्डञ पहानी"तिआदि । तत्थ कोण्डञाति गोत्तवसेन सरभङ्गमालपन्ति । वियाकरोहीति ब्याकरोहि । साधुरूपाति साधुसभावा | धम्मोति सनन्तनो पवेणीधम्मो । यन्ति आगमनकिरियापरामसनं, येन वा कारणेन आगच्छति, तेन वियाकरोहीति सम्बन्धो । वुद्धन्ति सीलपञादीहि वुद्धिप्पत्तं, गरुन्ति अत्थो । एस भारोति संसयुपच्छेदनसातो एसो भारो, आगतो भारो तया अवस्सं वहितब्बोति अधिप्पायो । मया कतावकासा भोन्तो पुच्छन्तु । कस्माति चे ? अहहि तं तं वो ब्याकरिस्सं ञत्वा सयं लोकमिमं, परञ्चाति । सयन्ति च सयमेव परूपदेसेन विना । एवं सरभङ्गकाले सब्ब पवारणं पवारेसीति सम्बन्धो । पञ्हानन्ति धम्मयागपञ्हानं । अन्तकरन्ति निट्ठानकरं । सुचिरतेनाति एवं नामकेन ब्राह्मणेन । पुट्ठन्ति पुच्छितुं । जातियाति पटिसन्धिया, “विजातिया"तिपि वदन्ति । पंसु कीळन्तो सम्भवकुमारो निसिन्नोव हुत्वा पवारेसीति योजेतब् । तग्घाति एकंसत्थे निपातो । यथापि कुसलो तथाति यथा सब्बधम्मकुसलो सब्बधम्मविदृ बुद्धो जानाति कथेति, तथा ते अहमक्खिस्सन्ति अत्थो । जानाति-सद्दो हि इध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy