SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ अभिभवनञ्चेत्थ अज्झोत्थरणमेवाति वृत्तं " अज्झोत्थरित्वाति, अनञ्ञसाधारणे गुणे आरम्भ पवत्तत्ता अभिब्यापेत्वाति अत्थो । किन्ति - सद्दो अब्भुग्गतोति चोदनाय “इतिपि सो भगवा 'तिआदिमाहाति अनुसन्धिं दस्सेतुं " किन्ती "ति वृत्तं । (२.२.१५७ - १५७) 44 पदानं सम्बज्झनं पदसम्बन्धो । सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धी देवानमतिदेवो सक्कानमतिसक्को ब्रह्मानमतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके 'भगवा' ति पत्थटकित्तिसद्दो, सो भगवा । यं तं सद्दा हि निच्चसम्बन्धा । " भगवा "ति च इदमादिपदं सत्थु नामकित्तनं । तेनाह आयस्मा धम्मसेनापति “भगवाति नेतं नामं मातरा कतं, न पितरा कत"न्तिआदि (महानि० ६; चूळनि० २ ) । परतो पन "भगवा "ति पदं गुणकित्तनं । यथा कम्मट्ठानिकेन' 'अरह "न्तिआदीसु नवसु ठानेसु पच्चेकं इतिपिसद्दं योजेत्वा बुद्धगुणा अनुस्तरीयन्ति, एवमिध बुद्धगुणसंकित्तकेनापीति दस्सेन्तो “इतिपि अरहं... पे०... इतिपि भगवा "ति आह । एवञ्हि सति' अरह "न्तिआदीहि नवहि पदेहि ये सदेवके लोके अतिविय पाकटा पञ्ञाता बुद्धगुणा, ते नानप्पकारतो विभाविता होन्ति " इतिपी "ति पदद्वयेन तेसं नानप्पकारतादीपनतो । “इतिपेतं भूतं, इतिपेतं तच्छन्तिआदीसु ( दी० नि० १.६) विय हि इति - सद्दो इध आसन्नपच्चक्खकरणत्थो, पि- सद्दी सपिण्डनत्थो, तेन च नेसं नानप्पकारभावो दीपितो, तानि च गुणसल्लक्खणकारणानि सद्धासम्पन्नानं विञ्जातिकानं पच्चक्खानि होन्ति, तस्मा तानि संकित्तेन्तेन विना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो “इमिना च इमिना च कारणेनाति वृत्तं होती "ति आह । एवहि निरूपेत्वा कित्तेन्ते यस्स संकित्तेति, तस्स भगवति अतिविय पसादो होति । Jain Education International आरकत्ताति किलेसेहि सुविदूरत्ता । अरीनन्ति किलेसारीनं । अरानन्ति संसारचक्कस्स अरानं । हतत्ताति विद्धंसितत्ता । पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजा विसेसानञ्च । रहाभावाति चक्खुरहादीनमभावतो । रहोपापकरणाभावो हि पदमनतिक्कम्म रहाभावोति वुत्तं। एवम्पि हि यथाधिप्पेतमत्थो लब्भतीति । ततोति विसुद्धिमग्गतो (विसुद्धि० १.१२३) । यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनाय परमत्थमञ्जूसायं (विसुद्धि० टी० १. १२४) नेसं वित्थारो गहेतब्बो । यस्मा जीवको बहुसो सत्थु सन्तिके बुद्धगुणे सुत्वा ठितो, दिट्ठसच्चताय च For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy