SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ (२.१३.५५९-५५९) निगमनकथा ३८५ असोकारामआरामे, पञ्चभूमिमहालये । रतनभूमिकित्ति व्हये, धम्मपासादलङ्कते ।। तथा दक्खिणदेविया, नगरसमीपे कते। पुब्बुत्तरे जयभूमि-कित्ताभिधानकेपि च ।। तथेवुत्तरदेविया, नगरब्भन्तरे कते । सोण्णगुहथूपन्तिके, परिमाणकनामके ।। तथा च उपराजेन, कते नगरपच्छिमे । महागुहथूपन्तिके, मङ्गलावासनामके ।। इति सोण्णविहारेसु, वसंनेकेसु वारतो । सक्कतो सब्बराजूनं, तिक्खत्तुं लद्धलञ्छनी ।। आणाभिवंसधम्मसेनापतीति सुविख्यातो । द्वेविभङ्गादिधारणा, उपज्झाचरियतं पत्तो ।। लङ्कादीपागतानम्पि, परदीपनिवासिनं । भिक्खूनं वाचको धम्मं, पटिपत्तिं नियोजको ।। यं निस्साय विसोधेसि, सासनं एस भूपति । अत्थब्यञ्जनसम्पन्नं, सो'कासि वण्णनं इमं ।। सम्बुद्धपरिनिब्बाना, पञ्चतालीसके'द्धके । तिसते द्विसहस्से च, सम्पत्ते सा सुनिट्टिता ।। पेटकालङ्कारव्हयं, नेत्तिसंवण्णनं सुभं । इमञ्च सङ्घरोन्तेन, यं पुञ्ज पसुतं मया ।। 385 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy