SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ (२.१३.५५९-५५९) ब्रह्मलोकमग्गदेसनावण्णना द्वीतीहच्चयेन । पब्बजित्वाति सामणेरपब्बज्जं गहेत्वा । अग्गञ्ञसुत्तम्पि (दी० नि० ३.११२) अमुंयेव वासेट्ठमारम्भ कथेसि, नाञ्ञन्ति ञपेतुं "अग्गञ्ञसुत्ते "तिआदि वृत्तं । तत्थ आगतनयेन उपसम्पदञ्चेव अरहत्तञ्च अलत्युं पटिलभिसूति अत्थो । यमेत्थ अत्थतो न विभत्तं, तदेतं सुविज्ञेय्यमेव । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदञाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन ञाणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया तेविज्जसुत्तवण्णनाय लीनत्थपकासना । तेविज्जसुत्तसंवण्णना निट्ठिता । तत्रिदं साधुविलासिनिया साधुविलासिनित्तस्मिं होति - ब्यञ्जनञ्चेव अत्थो च, विनिच्छयो च सब्बथा । साधकेन विना वृत्तो, नत्थि चेत्थ यतो ततो ।। सम्पस्सतं सुधीमतं, साधूनं चित्ततोसनं । करोति विविधं सायं तेन साधुविलासिनीति । । , Jain Education International ३८३ 383 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy