SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ (२.१३.५५५-५५६-७) ब्रह्मलोकमग्गदेसनावण्णना ३८१ अस्साति हि चिरनिक्खन्तो। “जातसंवड्डो"ति पदद्वयेन अत्थस्स परिपुण्णाभावतो "तमेन''न्ति कम्मपदं "तावदेव अवसट"न्ति पुन विसेसेतीति वुत्तं होति । दन्धायितत्तन्ति विस्सज्जने मन्दत्तं सणिकवुत्ति, तं पन संसयवसेन चिरायनं नाम होतीति आह "कलावसेन चिरायितत्त"न्ति । वित्थायितत्तन्ति सारज्जितत्तं । अट्ठकथायं पन वित्थायितत्तं नाम थम्भितत्तन्ति अधिप्पायेन "थद्धभावग्गहण"न्ति वुत्तं । अप्पटिहतभावं दस्सेति तस्सेव अनावरणाणभावतो। नन्वेतम्पि अन्तरायपटिहतं सियाति आसङ्कं परिहरति "तस्स ही"तिआदिना। मारावट्टनादिवसेनाति एत्थ चक्खुमोहमुच्छाकालादि सङ्गय्हति । न सक्का तस्स केनचि अन्तरायो कातुं चतूसु अनन्तरायिकधम्मेसु परियापन्नभावतो । ५५५. उइच्चुपसग्गयोगे लुम्पसद्दो, लुपिसद्दो वा उद्धरणत्थो होतीति वुत्तं "उद्धरतू"ति । उपसग्गविसेसेन हि धातुसद्दा अत्थविसेसवुत्तिनो होन्ति यथा “आदान"न्ति । पजासदो पकरणाधिगतत्ता दारकविसयोति आह "ब्राह्मणदारक"न्ति । ब्रह्मलोकमग्गदेसनावण्णना ५५६-७. “अपुब्बन्ति इमिना संवण्णेतब्बताकारणं दीपेति । यस्स अतिसयेन बलं अस्थि, सो बलवाति वुत्तं "बलसम्पन्नोति । सङ्ख धमेतीति सङ्घधमको, सङ्ख धमयित्वा ततो सद्दपवत्तको । “बलवा"तिआदिविसेसनं किमत्थियन्ति आह "दुब्बलो ही"तिआदि । बलवतो पन सङ्घसद्दोति सम्बन्धो । अप्पनाव वट्टति पटिपक्खतो सम्मदेव चेतसो विमुत्तिभावतो, तस्मा एवं वुत्तन्ति अधिप्पायो । पमाणकतं कम्मं नाम कामावचरं वुच्चति पमाणकरानं संकिलेसधम्मानं अविक्खम्भनतो। तथा हि तं ब्रह्मविहारपुब्बभागभूतं पमाणं अतिक्कमित्वा ओदिस्सकानोदिस्सकदिसाफरणवसेन वड्डेतुं न सक्का । वुत्तविपरियायतो पन रूपारूपावचरं अप्पमाणकतं कम्मं नाम। तेनाह "तही"तिआदि । तत्थ अरूपावचरे ओदिस्सकानोदिस्सकवसेन फरणं न लब्भति, तथा दिसाफरणञ्च । केचि पन “तं आगमनवसेन लब्भती"ति वदन्ति, तदयुत्तं । न हि ब्रह्मविहारनिस्सन्दो आरुप्पं, अथ खो कसिणनिस्सन्दो, तस्मा यं सुभावितं वसीभावं पापितं आरुप्पं, तं अप्पमाणकतन्ति दट्ठब्बं । “यं वा सातिसयं ब्रह्मविहारभावनाय अभिसङ्खतेन सन्तानेन निब्बत्तितं, यञ्च 381 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy