SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३७८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.१३.५४६-५४६) धम्मराजा धम्मधातुया सुप्पटिविद्धत्ताति दस्सेति । “पुनपी"ति वत्वा “अपरम्पीति वचनं इतरायपि नदीउपमाय सङ्गण्हनत्थं । ५४६. कामयितब्बटेनाति कामनीयभावेन | बन्धनद्वेनाति कामयितब्बतो सत्तानं चित्तस्स आबन्धनभावेन । कामञ्चायं गुणसद्दो अत्यन्तरेसुपि दिट्ठपयोगो, तेसं पनेत्थ असम्भवतो पारिसेसजायेन बन्धनट्ठोयेव युत्तोति दस्सेतुं अयमत्थुद्धारो आरद्धो । अहतानन्ति अधोतानं अभिनवानं । एत्थाति खन्धकपाळिपदे पटलट्ठोति पटलसहस्स, पटलसङ्घातो वा अत्थो । गुणट्ठोति गुणसद्दस्स अत्थो नाम । एस नयो सेसेसुपि । अच्चेन्तीति अतिक्कम्म पवत्तन्ति । एत्थाति सोमनस्सजातकपाळिपदे । दक्खिणाति तिरच्छानगते दानचेतना । एत्थाति दक्खिणविभङ्गसुत्तपदे (म० नि० ३.३७९) मालागुणेति मालादामे । एत्थाति सतिपट्ठान(दी० नि० २.३७८; म० नि० १.१०९) -धम्मपदपाळिपदेसु, (ध० प० ५३) निदस्सनमत्तञ्चेतं कोट्ठासापधानसीलादिसुक्कादिसम्पदाजियासुपि पवत्तनतो । होति चेत्थ - "गुणो पटलरासानिससे कोट्ठासबन्धने । सीलसुक्काद्यपधाने, सम्पदाय जियाय चा''ति ।। एसेवाति बन्धनट्ठो एव । न हि रूपादीनं कामेतब्बभावे वुच्चमाने पटलट्ठो युज्जति तथा कामेतब्बताय अनधिप्पेतत्ता । रासट्ठादीसुपि एसेव नयो । पारिसेसतो पन बन्धनट्ठोव युज्जति । यदग्गेन हि नेसं कामेतब्बता, तदग्गेन बन्धनभावोति । कोट्ठासट्ठोपि चेत्थ युज्जतेव चक्खुवि य्यादिकोट्ठासभावेन नेसं कामेतब्बतो । कोट्ठासे च गुणसद्दो दिस्सति “दिगुणं वड्वेतब्ब"न्तिआदीसु विय । “असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो । गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो"ति ।। (ध० स० अट्ठ० १३१३; उदा० अट्ठ० ५३; पटि० म० अट्ठ० १.१.७६) आदीसु पन सम्पदाह्रो गुणसद्दो, सोपि इध न युज्जतीति अनुद्धटो । दस्सनमेव इध विजाननन्ति आह “पस्सितब्बा"ति। “सोतविज्ञाणेन __378 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy