SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नचोदनारहसत्थुवण्णना येनाति लोभधम्मेन । तत्थ सम्पादेहीति तस्मिं पटिपत्तिधम्मे पतिट्ठितं कत्वा सम्पादेहि | कायवङ्कादिविगमेन उजुं करोहि । ५१४. सस्सरूपकानि तिणानीति सस्ससदिसानि नीवारादितिणानि । ५१५. एवं चोदनं अरहतीति वुत्तनयेन सावकेसु अप्पोस्सुक्कभावापादने नियोजनवसेन चोदनं अरहति, न पठमो विय " एवरूपो तव लोभधम्मो ''तिआदिना, न च दुतियो विय " अत्तानमेव ताव तत्थ सम्पादेही "तिआदिना । कस्मा ? सम्पादित अत्तहितताय ततियस्स । (२.१२.५१४-५१७) नचोदनारहसत्थुवण्णना ५१६. न चोदनारहोति एत्थ यस्मा चोदनारहता नाम सत्थुविप्पटिपत्तिया वा सावकविप्पटिपत्तिया वा उभयविप्पटिपत्तिया वा होति, तयिदं सब्बम्पि इमस्मिं सत्थरि नत्थि, तस्मा न चोदनारहोति इममत्थं दस्सेतुं " अयञ्ही” तिआदि वृत्तं । अस्सवाति पटिस्सवा । ३७३ ५१७. मया गहिताय दिट्ठियाति सब्बसो अनवज्जे अनुपवज्जे सम्मापटिपन्ने, परेसञ्च सम्मदेव सम्मापटिपत्तिं दस्सेन्ते सत्थरि अभूतदोसारोपनवसेन मिच्छा हिताय निरयगामिनिया पापदिट्ठिया । नरकपपातन्ति नरकसङ्घातं महापपातं । पपतन्ति एत्थाति हि पपातो | धम्मदेसनाहत्थेनाति धम्मदेसनासङ्घातेन हत्थेन । सग्गमग्गथलेति सग्गगामिमग्गभूते पुञ्ञधम्मथले चातुमहाराजिकादिसग्गसोतापत्तिआदिमग्गसङ्घाते वा थले । सेसं सुवियमेव । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्ञावेय्यत्तियजननाय साधुविलासिनिया नाम लोहिच्चसुत्तवण्णनाय लीनत्थपकासना । लोहिच्चसुत्तवण्णना निट्ठिता । Jain Education International 373 For Private & Personal Use Only लीनत्थपकासनिया www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy