SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ (२.११.४९९-४९९) तीरदस्सीसकुणूपमावण्णना ३६९ तं सन्ततिपरियापन्नानंयेव इध अनुप्पादनिरोधो अधिप्पेतोति वुत्तं "उपादिनकधम्मजातं निरुज्झति, अप्पवत्तं होती"ति । तत्थाति यदेतं "विज्ञाणस्स निरोधेना''ति पदं वुत्तं, तस्मिं । विज्ञाणं उद्धरति तस्स विभज्जितब्बत्ता । चरिमकविञआणन्ति अरहतो चुतिचित्तसङ्खातं परिनिब्बानचित्तं । अभिसङ्कारविज्ञआणन्ति पुञादिअभिसङ्घारचित्तं । एत्थेतं उपरुज्झतीति एतस्मिं निब्बाने एतं नामरूपं अनुपादिसेसाय निब्बानधातुया निरुज्झति । तेनाह "विज्झात...पे०... भावं याती"ति। विज्झातदीपसिखा वियाति निब्बुतदीपसिखा विय। “अभिसङ्घारविज्ञाणस्सापी"तिआदिना सउपादिसेसनिब्बानधातुमुखेन अनुपादिसेसनिब्बानधातुमेव वदति नामरूपस्स अनवसेसतो उपरुज्झनस्स अधिप्पेतत्ता। तेन वुत्तं "अनुप्पादवसेन उपरुज्झती"ति । सोतापत्तिमग्गजाणेनाति कत्तरि, करणे वा करणवचनं, निरोधेनाति पन हेतुम्हि । एत्थाति निब्बाने । सेसं सब्बत्थ उत्तानत्थमेव । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञआवेय्यत्तियजननाय साधुविलासिनिया नाम लीनत्थपकासनिया केवट्टसुत्तवण्णनाय लीनत्थपकासना । केवट्टसुत्तवण्णना निहिता 369 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy