SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३६२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.११.४८५-४८६) आदेसनापाटिहारियवण्णना ४८५. कामं "चेतसिक"न्ति इदं ये चेतसि नियुत्ता चित्तेन सम्पयुत्ता, तेसं साधारणवचनं, साधारणे पन गहिते चित्तविसेसो दस्सितो नाम होति । सामञजोतना च विसेसे अवतिद्वति, तस्मा चेतसिकपदस्स यथाधिप्पेतमत्थं दस्सेन्तो "सोमनस्सदोमनस्सं अधिप्पेत"न्ति आह । सोमनस्सग्गहणेन चेत्थ तदेकट्ठा रागादयो, सद्धादयो च धम्मा दस्सिता होन्ति, दोमनस्सग्गहणेन दोसादयो । वितक्कविचारा पन सरूपेनेव दस्सिता । पि-सद्दस्स वत्तब्बसम्पिण्डनत्थो सुविओय्योति आह "एवं तव मनो"ति, इमिना पकारेन तव मनो पवत्तोति अत्थो । केन पकारेनाति वुत्तं "सोमनस्सितो वा"तिआदि । “एवम्पि ते मनोति इदं सोमनस्सिततादिमत्तदस्सनं, न पन येन सोमनस्सितो वा दोमनस्सितो वा, तं दस्सनन्ति तं चित्तं दस्सेतुं पाळियं "इतिपि ते चित्त"न्ति वुत्तं । इतिसद्दो चेत्थ निदस्सनत्थो “अत्थीति खो कच्चान अयमेको अन्तो"तिआदीसु (सं० नि० १.२.१५; २.३.९०) विय। तेनाह "इदञ्चिदञ्च अत्थ"न्ति । पि-सद्दो इधापि वुत्तसम्पिण्डनत्थो । परस्स चिन्तं मनति जानाति एतायाति चिन्तामणि न-कारस्स ण-कारं कत्वा, सा एव पुब्बपदमन्तरेन मणिका। चिन्ता नाम न चित्तेन विना भवतीति आह "परेसं चित्तं जानाती"ति। "तस्सा किर विज्जाय साधको पुग्गलो तादिसे देसे, काले च मन्तं परिजप्पित्वा यस्स चित्तं जानितुकामो, तस्स दिठ्ठसुतादिविसेससञ्जाननमुखेन चित्ताचारं अनुमिनन्तो कथेती''ति केचि । “वाचं निच्छरापेत्वा तत्थ अक्खरसल्लक्खणवसेन कथेती"ति अपरे । सा पन विज्जा पदकुसलजातकेन (जा० १.९.४९ आदयो) दीपेतब्बा। अनुसासनीपाटिहारियवण्णना ४८६. पवत्तेन्ताति पवत्तनका हुत्वा, पवत्तनवसेन वितक्केथाति वुत्तं होति । एवन्ति हि यथानुसिट्ठाय अनुसासनिया विधिवसेन, पटिसेधवसेन च पवत्तिआकारपरामसनं, सा च अनुसासनी सम्मावितक्कानं, मिच्छावितक्कानञ्च पवत्तिआकारदस्सनवसेन तत्थ आनिसंसस्स, आदीनवस्स च विभावनत्थं पवत्तति । अनिच्चसञ्जमेव, न निच्चसञ्ज । पटियोगीनिवत्तनत्थहि एव-कारग्गहणं । इधापि एवं-सद्दस्स अत्थो, पयोजनञ्च वुत्तनयेनेव वेदितब् । इदं-गहणेपि एसेव नयो । पञ्चकामगुणिकरागन्ति निदस्सनमत्तं तदञरागस्स चेव दोसादीनञ्च पहानस्स इच्छितत्ता, तप्पहानस्स च तदरागादिखेपनस्स उपायभावतो 362 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy