SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ( २.२.१५१ - १५१ ) राजामच्चकथावण्णना “यं नो पयिरुपासतो चित्तं पसीदेय्या" ति वचनतो समणं वा ब्राह्मणं वाति एत्थ परमत्थसमणो, परमत्थब्राह्मणो च अधिप्पेतो, न पन पब्बज्जामत्तसमणो, न च जातिमत्तब्राह्मणोति वृत्तं " समितपापताया "तिआदि । बहति पापे बहि करोतीति ब्राह्मणो निरुत्तिनयेन । बहुवचने वत्तब्बे एकवचनं, एकवचने वा वत्तब्बे बहुवचनं वचनव्यत्तयो वचनविपल्लासोति अत्थो । इध पन " पयिरुपासत "न्ति वत्तब्बे "पयिरुपासतो 'ति वृत्तत्ता बहुवचने वत्तब्बे एकवचनवसेन वचनब्यत्तयो दस्सितो । अत्तनि, गरुट्ठानिये च हि एकस्मिम्पि बहुवचनप्पयोगो निरुळहो । पयिरुपासतोति च वण्णविपरियायनिद्देसो एस यथा “पयिरुदाहासी”ति । अयहि बहुलं दिट्ठपयोगो, यदिदं परिसद्दे य-कारपरे वण्णविपरियायो । तथा हि अक्खरचिन्तका वदन्ति “परियादीनं रयादिवण्णस्स यरादीहि विपरियायो 'ति । यन्ति समणं वा ब्राह्मणं वा । इमिना सब्बेनपि वचनेनाति " रमणीया वता'तिआदिवचनेन । ओभासनिमित्तकम्मन्ति ओभासभूतं निमित्तकम्मं, परिब्यत्तं निमित्तकरणन्ति अत्थो । महापराधतायाति महादोसताय । Jain Education International “तेन ही”तिआदि तदत्थविवरणं । देवदत्तो चाति एत्थ च सद्दो समुच्चयवसेन अत्थुपनयने, तेन यथा राजा अजातसत्तु अत्तनो पितु अरियसावकस्स सत्थु उपट्ठाकस्स घातनेन महापराधो, एवं भगवतो महानत्थकरस्स देवदत्तस्स अपस्सयभावेनापीति इममत्थं उपनेति । तस्स पिट्ठिछायायाति वोहारमत्तं, तस्स जीवकस्स पिट्ठिअपस्सयेन, तं पमुखं कत्वा अपस्सायाति वुत्तं होति । विक्खेपपच्छेदनत्थन्ति वक्खमानाय अत्तनो कथाय उप्पज्जनकविक्खेपस्स पच्छिन्दनत्थं, अनुप्पज्जनत्थन्ति अधिप्पायो । तेनाह " तस्सं ही’”तिआदि । असिक्खितानन्ति कायवचीसंयमने विगतसिक्खानं । कुलूपकेति कुलमुपगते सत्थारे । हितासारतायत गहेतब्बगुणसारविगतताय । निब्बिक्खेपन्ति अञ्ञेसमपनयनविरहितं । भद्दन्ति अवस्सयसम्पन्नताय सुन्दरं । १५१. अयञ्चत्थो इमाय पाळिच्छायाय अधिगतो, इममत्थमेव वा अन्तोगधं कत्वा पाळियमेवं वुत्तन्ति दस्सेति " तेनाहा " ति आदिना । असत्थापि समानो सत्था पटिञ्ञातो येनाति सत्थुपटिञ्ञातो, तस्स अबुद्धस्सापि समानस्स बुद्धपञितस्स " अहमेको लोके अत्थधम्मानुसासको "ति आचरियपटिञातभावं वा सन्धाय एवं वृत्तं । " सो किरा" तिआदिना अनुसुतिमत्तं पति पोराणट्ठकथानयोव किरसन वृत्तो । एस नयो परतो १३ 13 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy