________________
३४६
दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२
(२.९.४२६-४२९)
हि दस्सनेन, तदनुगतेन च आणेन गहितपुब्बानीति अत्थो। एवञ्च कत्वा "सरीरसण्ठानादीनीति समरियादवचनं समस्थितं होति । "अप्पाटिहीरकत"न्ति अयं अनुनासिकलोपनिद्देसोति आह "अप्पाटिहीरकं त"न्ति । तं वचनं अप्पाटिहीरकं सम्पज्जतीति सम्बन्धो । अप्पाटिहीरपदे अनुनासिकलोपो, “कतन्ति च एकं पदन्ति केचि, तदयुत्तं समाससम्भवतो, अनुनासिकलोपस्स च अवत्तब्बत्ता । एवमेत्थ वण्णयन्तिपटिपक्खहरणतो पटिहारियं, तदेव पाटिहारियं। अत्तना उत्तरविरहितवचनं । पाटिहारियमेवेत्थ “पाटिहीरक"न्ति वुत्तं परेहि वुच्चमानउत्तरेहि सउत्तरत्ता, न पाटिहीरकन्ति अप्पाटिहीरकं। विरहत्थो चेत्थ अ-सहो। तेनाह "पटिहरणविरहित"न्ति । सउत्तरहि वचनं तेन उत्तरवचनेन पटिहरीयति विपरिवत्तीयति, तस्मा उत्तरवचनं पटिहरणं नाम, ततो विरहितन्ति अत्थो। तस्मा एव निय्यानस्स पटिहरणमग्गस्स अभावतो “अनिय्यानिक''न्ति वत्तब्बतं लभति । तेन वुत्तं “अनिय्यानिक"न्ति ।
४२६. विलासो इथिलीळा, यो “सिङ्गारभावजा किरिया"तिपि उच्चति । आकप्पो केसबन्धवत्थग्गहणादिआकारविसेसो, वेससंविधानं वा । आदिसहेन हावादीनं सङ्गहो । हावाति हि चातुरियं वुच्चति ।
तयोअत्तपटिलाभवण्णना
४२८. आहितो अहंमानो एत्थाति अत्ता, अत्तभावोति आह "अत्तभावपटिलाभो"ति। कथं दस्सेतीति वुत्तं “ओळारिकत्तभावपटिलाभेना"तिआदि । कामभवं दस्सेति इतरभवद्वयत्तभावतो ओळारिकत्ता । रूपभवं दस्सेति झानमनेन निब्बत्तं हुत्वा रूपीभावेन उपलब्भनतो । अरूपभवं दस्सेति अरूपीभावेन उपलब्भनतो । संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुष्पादा तदभावे कस्सचि संकिलेसस्स असम्भवतो। वोदानिया धम्मा नाम समथविपस्सना तासं वसेन सब्बसो चित्तवोदानस्स सिज्झनतो।
४२९. पटिपक्खधम्मानं असमुच्छेदे सति न कदाचिपि अनवज्जधम्मानं वा पारिपूरी, वेपुल्लं वा सम्भवति, समुच्छेदे पन सति सम्भवतीति मग्गफलपञानमेव गहणं दट्ठब्बं, ता हि सकिं परिपुण्णापि अपरिहीनधम्मत्ता परिपुण्णा एव भवन्ति । तरुणपीतीति उप्पन्नमत्ता अलद्धासेवना दुब्बलपीति । बलवतुट्ठीति पुनप्पुनं . उप्पत्तिया लद्धासेवना उपरिविसेसाधिगमस्स पच्चयभूता थिरतरा पीति । इदानि सोपतो पिण्डत्थं दस्सेन्तो “किं
346
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org