SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३४४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.९.४२३-४२५) ४२३. पाचक्खुनो नत्थितायाति सुवुत्तदुरुत्तसमविसमदस्सनसमत्थस्स पञाचक्खुनो अभावेन | यादिसेन चक्खुना सो "चक्खुमा'"ति वुत्तो, तं दस्सेतुं "सुभासिता"तिआदि वुत्तं । अयं अट्ठकथातो अपरो नयो- एकंसिकाति एकन्तिका, निब्बानवहभावेन निच्छिताति वुत्तं होति । पञत्ताति ववत्थपिता। न एकंसिकाति न एकन्तिका निब्बानावहभावेन निच्छिता वट्टन्तोगधभावतोति अधिप्पायो । अयमत्थो हि “कस्मा चेते पोट्टपाद मया एकंसिका धम्मा देसिता पञत्ता, एते पोट्टपाद अत्थसंहिता...पे०... निब्बानाय संवत्तन्ती"तिआदिसुत्तपदेहि संसन्दति समेतीति । एकंसिकधम्मवण्णना ४२५. "कस्मा आरभी"ति कारणं पुच्छित्वा "अनिय्यानिकभावदस्सनत्थ"न्ति पयोजनं विस्सज्जितं । फले हि सिद्धे हेतुपि सिद्धो होतीति, अयं आचरियमति (दी० नि० टी० १.४२५) अपरे पन “एदिसेसु अत्थसद्दो कारणे वत्तति, हेत्वत्थे च पच्चत्तवचनं, तस्मा अनिय्यानिकभावदस्सनन्ति एत्थ अनिय्यानिकभावदस्सनकारणा''ति अत्थमिच्छन्ति । पञापितनिट्ठायाति पवेदितविमुत्तिमग्गस्स। वट्टदुक्खपरियोसानं गच्छति एतायाति निद्वाति हि विमुत्ति वुत्ता “गोट्ठा पट्ठितगावो"ति (म० नि० १.१५६) महासीहनादसुत्तपदे विय ठा-सद्दस्स गतिअत्थे पवत्तनतो । निट्ठामग्गो च इध उत्तरपदलोपेन "निट्ठा''ति अधिप्पेतो। तस्सेव हि निय्यानिकता, अनिय्यानिकता च वुच्चति, न निट्ठाय । निय्यातीति निय्यानिका य-कारस्स क-कारं कत्वा । अनीयसद्दो हि बहुलं कत्तुत्थाभिधायको, न निय्यानिका अनिय्यानिका, तस्सा भावो तथा । निय्यानं वा निग्गमनं निस्सरणं, वट्टदुक्खस्स वूपसमोति अत्थो, निय्यानमेव निय्यानिकं, न निय्यानिकं अनिय्यानिकं, सो एव भावो सभावो अनिय्यानिकभावो, तस्स दस्सनत्थन्ति योजेतब्बं । "सब्बे ही"तिआदि तदत्थविवरणं । अमतं निब्बानं निट्ठमिति पञपेति यथाति सम्बन्धो । लोकथूपिकादिवसेन निहँ पञपेन्तीति “निब्बानं निब्बान''न्ति वचनसामञमत्तं गहेत्वा तथा पञपेन्ति । लोकथूपिका नाम ब्रह्मभूमि वुच्चति लोकस्स थूपिकसदिसतापरिकप्पनेन । केचि पन “नेवसञ्जानासञ्जायतनभूमिं लोकथूपिका"ति वदन्ति, तदयुत्तं अट्ठकथासु तथा अवचनतो। आदिसद्देन चेत्थ “अञो पुरिसो, अञा पकती"ति पकतिपुरिसन्तरावबोधो मोक्खो, बुद्धिआदिगुणविनिमुत्तस्स अत्तनो असकत्तनि अवठ्ठानं मोक्खो, कायविपत्तिकति जातिबन्धानं अपवज्जनवसेन अप्पवत्तो मोक्खो, परेन 344 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy