SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ९. पोट्ठपादसुत्तवण्णना पोट्ठपादपरिब्बाजकवत्थुवण्णना ४०६. एवं महासीहनादसुत्तं संवण्णेत्वा इदानि पोट्ठपादसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, महासीहनादसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स पोट्ठपादसुत्तभावं वा पकासेतुं “एवं मे सुतं...पे०... सावत्थियन्ति पोट्ठपादसुत्त"न्ति आह । "सावत्थिय''न्ति इदं समीपत्थे भुम्मन्ति दस्सेतुं "सावत्थिं उपनिस्साया"ति वुत्तं, चीवरादिपच्चयपटिबद्धताय उपनिस्सयं कत्वाति अत्थो । जेतो नाम राजकुमारो, तेन रोपितत्ता संवड्डितत्ता परिपालितत्ता जेतस्स वनं उपवनन्ति अत्थमाह "जेतस्स कुमारस्स वने"ति । सुदत्तो नाम गहपति अनाथानं पिण्डस्स दायकत्ता अनाथपिण्डिको। तेन जेतस्स हत्थतो अट्ठारसहिरञकोटिसन्थरणेन तं किणित्वा अट्ठारसहिरञकोटीहेव सेनासनं कारापेत्वा अट्ठारसहिरञकोटीहेव विहारमहं निट्ठापेत्वा एवं चतुपासहिरञकोटिपरिच्चागेन सो आरामो बुद्धप्पमुखस्स भिक्खुसङ्घस्स निय्यातितो । तेनाह “अनाथपिण्डिकेन गहपतिना आरामो कारितो"ति । पुष्फफलपल्लवादिगुणसम्पत्तिया, पाणिनो निवासफासुतादिना वा विसेसेन पब्बजिता ततो ततो आगम्म रमन्ति अनुक्कण्ठिता हुत्वा निवसन्ति एत्थाति आरामो। अथ वा यथावुत्तगुणसम्पत्तिया तत्थ तत्थ गतेपि अत्तनो अब्भन्तरे आनेत्वा रमेतीति आरामो। फोटो यस्स पादेसु जातोति पोट्ठपादो। फोटो पोट्ठोति हि परियायो। परिब्बाजको दुविधो छन्नपरिब्बाजको, अच्छन्त्रपरिब्बाजको च। तत्थ अच्छन्नपरिब्बाजकोपि अचेलको आजीवकोति दुविधो । तेसु अचेलको सब्बेन सब्बं नग्गो, आजीवको पन उपरि एकमेव वत्थं उपकच्छकन्तरे पवेसेत्वा परिहरति, हेट्ठा नग्गो । अयं पन दुविधोपेस न होतीति वुत्तं "छन्नपरिब्बाजको"ति, वत्थच्छायाछादनपब्बज्जूपगतत्ता छन्नपरिब्बाजकसङ्ख्यं गतोति 324 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy