SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१५०-१५०) तथाविधो किलञ्जो हि “कटसारको''ति वुच्चति । तस्साति यथावुत्तस्स कम्मद्वयस्स । तं पन मनोपदोसवसेनेव तेन कतन्ति दट्ठब् । यथाह - "मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया । मनसा चे पदुढेन, भासति वा करोति वा । ततो नं दुक्खमन्वेति, चक्कंव वहतो पद"न्ति ।। (ध० प० १; नेत्ति० ९०) परिचारकोति सहायको | अभेदेपि भेदमिव वोहारो लोके पाकटोति वुत्तं "यक्खो हुत्वा निब्बत्ती"ति । एकायपि हि उप्पादकिरियाय इध भेदवोहारो, पटिसन्धिवसेन हुत्वा, पवत्तिवसेन निब्बत्तीति वा पच्चेकं योजेतबं, पटिसन्धिवसेन वा पवत्तनसङ्खातं सातिसयनिब्बत्तनं आपेतुं एकायेव किरिया पदद्वयेन वुत्ता । तथावचनहि पटिसन्धिवसेन निब्बत्तनेयेव दिस्सति “मक्कटको नाम देवपुत्तो हुत्वा निब्बत्ति (ध० प० अट्ठ० १.५) कण्टको नाम...पे०... निब्बत्ति, (जा० अट्ठ० १.अविदूरेनिदानकथा) मण्डूको नाम...पे०... निब्बत्ती''तिआदीसु विय। द्विन्नं वा पदानं भावत्थमपेक्खित्वा "यक्खो''तिआदीसु सामिअत्थे पच्चत्तवचनं कतं पुरिमाय पच्छिमविसेसनतो, परिचारकस्स...पे०... यक्खस्स भावेन निब्बत्तीति अत्थो, हेत्वत्थे वा एत्थ त्वा-सद्दो यक्खस्स भावतो पवत्तनहेतूति । अस्स पन रो महापुञस्सपि समानस्स तत्थ बहुलं निब्बत्तपुब्बताय चिरपरिचितनिकन्ति वसेन तत्थेव निब्बत्ति वेदितब्बा । तं दिवसमेवाति रो मरणदिवसेयेव । खोभेत्वाति पुत्तस्नेहस्स बलवभावतो, तंसहजातपीति वेगस्स च सविप्फारताय तं समुट्ठानरूपधम्मेहि फरणवसेन सकलसरीरं आलोळेत्वा । तेनाह "अद्विमिजं आहच्च अट्ठासी"ति | पितगुणन्ति पितनो अत्तनि सिनेहगुणं । तेन वुत्तं "मयि जातेपी"तिआदि । विस्सज्जेथ विस्सज्जेथाति तुरितवसेन, सोकवसेन च वुत्तं । अनुहुभित्वाति अछड्डेत्वा । नाळागिरिहत्थिं मुञ्चापेत्वाति एत्थ इति-सद्दो पकारत्थो, तेन "अभिमारकपुरिसपेसेनादिप्पकारेना''ति पुब्बे वुत्तप्पकारत्तयं पच्चामसति, कत्थचि पन सो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy