SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्ग अभिनवटीका - २ (२.७.३७९-३८०-३७९-३८०) दिट्ठत्ता, अत्तनि च तदभावतो " अत्ता निच्चो "ति अयमत्थो आपन्नो वाति इमिना अधिप्पायेनाह " सत्तो सरसतो आपज्जती "ति । ३०२ ३७९-३८०. तयिदं नेसं वञ्झापुत्तस्स दीघरस्सतादिपरिकप्पनसदिसं, तस्मायं पञ्हो ठपनीयो । न हेस अत्थनिस्सितो, न धम्मनिस्सितो, नादिब्रह्मचरियको, न निब्बिदादिअत्थाय संवत्तति । पोपादत्तञ्चेत्थ निदस्सनं । तं तत्थ राजनिमीलनं कत्वा "तेन हावुसोसुणाथा'’तिआदिना सत्था सं उपरि धम्मदेसनमारभीति आह भगवा'' तिआदि । सस्सतुच्छेददिट्ठियो द्वे अन्ता । अरियमग्गो मज्झिमा पटिपदा । तस्सायेव पटिपदायाति मिच्छापटिपदाय एव । " अथ सद्धापब्बजितस्साति सद्धाय पब्बजितस्स " एवमहं इतो वट्टदुक्खतो निस्सरिस्सामी "ति पब्बज्जमुपगतस्स, तदनुरूपञ्च सीलं पूरेत्वा पठमज्झानेन समाहितचित्तस्स । एतन्ति किलेसवट्टपरिवुद्धिदीपनं “ तं जीवं तं सरीर "न्तिआदिकं दिट्ठिसंकिलेसनिस्सितवचनं । निब्बिचिकिच्छो न होतीति धम्मेसु तिण्णविचिकिच्छो न होति, तत्थ तत्थ आसप्पनपरिसप्पनवसेन पवत्ततीति अत्थो । एतमेवं जानामीति येन सो भिक्खु पठमं ज्ञानं उपसम्पज्ज विहरति, एतं ससम्पयुत्तं धम्मं ‘“महग्गतचित्त "न्ति एवं जानामि । तथा हि वृत्तं " महग्गतचित्तमेतन्ति सञ्ञ ठपेसि "न्ति । नो च एवं वदामीति यथा दिट्ठिगतिका तं धम्मजातं सनिस्सयं अभेदतो गण्हन्ता “तं जीवं तं सरीर "न्ति, तदुभयं वा भेदतो गण्हन्ता "अञ्जं जीवं अञ्ञ सरीर "न्ति अत्तनो मिच्छागाहं पवेदेन्ति, एवमहं न वदामि तस्स धम्मस्स सुपरिञतत्ता । तेनाह “ अथ खो"तिआदि । बाहिरका येभुय्येन कसिणज्झानानि एव निब्बत्तेन्तीति वुत्तं "कसिणपरिकम्मं भावेन्तस्सा" ति । यस्मा भावनानुभावेन झानाधिगमो, भावना च पथवीकसिणादिसञ्जाननमुखेन होतीति कत्वा सञ्ञसीसेन निद्दिसीयति, तस्मा “ सञ्ञाबलेन उप्पन्न "न्ति आह । तेन वुत्तं " पथवीकसिणमेको सञ्जानातीतिआदि । यस्मा पन भगवता तत्थ तत्थ वारे 'अथ च पनाहं न वदामीति वुत्तं, तस्मा भगवतो वचनमुपदेसं कत्वा न वत्तब्बं किरेतं केवलिना उत्तमपुरिसेनाति अधिप्पायेन " न कल्लं तस्सेत "न्ति आहंसु, न सयं पटिभानेनाति दस्सेतुं “मज्ञमाना वदन्तीति वुत्तं । सेसं अनन्तरसुत्ते वुत्तनयत्ता, पाकटत्ता च सुविज्ञेय्यमेव । Jain Education International 302 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy