SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ७. जालियसुत्तवण्णना ढेपब्बजितवत्थुवण्णना ३७८. एवं महालिसुत्तं संवण्णेत्वा इदानि जालियसुत्तं संवण्णेन्तो यथानुपुब्बं संवण्णनोकासस्स पत्तभावं विभावेतुं, महालिसुत्तस्सानन्तरं सङ्गीतस्स सुत्तस्स जालियसुत्तभावं वा पकासेतुं “एवं मे सुतं...पे०... कोसम्बियन्ति जालियसुत्त"न्ति आह । "घोसितेना"तिआदिना मज्झेलोपसमासं दस्सेति, घोसितस्स आरामोतिपि वत्तब्बं । एवम्पि हि “अनाथपिण्डिकस्स आरामे''तिआदीसु (पारा० २३४) विय दायककित्तनं होति, एवं पन कित्तेन्तो आयस्मा आनन्दो अजेपि तस्स दिवानुगतिआपज्जने नियोजेतीति अञत्थ वुत्तं । तत्थ कोयं घोसितसेट्टि नाम, कथञ्चानेन आरामो कारितो, कथं पन तत्थ भगवा विहासीति पच्छाय सब्बं तं विस्सज्जनं समुदागमतो पट्ठाय सङ्केपतोव दस्सेन्तो "पुब्बे किरा"तिआदिमाह । अल्लकप्परट्ठन्ति बहूसु पोत्थकेसु दिस्सति, कत्थचि पन “अहिलरह"न्ति च "दमिळरटु"न्ति च लिखितं । ततोति अल्लकप्परट्ठतो । “पुत्तं...पे०... अगमासी"ति इदम्प "तस्सेतं कम्म''न्ति आपेतुं वुत्तं । तदाति तेसं गामं पविठ्ठदिवसे | बलवपायासन्ति गरुतरं बहुपायासं । जीरापेतुन्ति समवेपाकिनिया गहणिया पक्कापेतुं । असन्निहितेति गेहतो बहि अनं गते । भुस्सतीति नदति, “भुभु"इति सुनखसदं करोतीति अत्थो । इदम्पिस्स एकं कम्मं । पच्चेकबुद्धे पन चीवरकम्मत्थाय अनं ठानं गते सुनखस्स हदयं फालितं । तिरच्छाना नामेते उजुजातिका होन्ति अकुटिला, मनुस्सा पन अझं हदयेन चिन्तेति, अचं मुखेन कथेन्ति । तेनेवाह “गहनव्हेतं भन्ते यदिदं मनुस्सा, उत्तानकञ्हेतं भन्ते यदिदं पसवो''ति (म० नि० २.३)! ___ इति सो ताय पच्चेकबुद्धे सिनेहवसेन उजुदिहिताय अकुटिलताय कालङ्कृत्वा तावतिसभवने निब्बत्तो । तं सन्धायाह "सो...पे०... निब्बत्ती"ति । तस्स पन कण्णमूले 299 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy