SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३५२-३५२) वीतिक्कमवत्थुमालम्बणं कत्वा पच्छिमपच्छिमपदत्थतो विरमितब्बवत्थुतो विरमती"ति अछे । पठमवादो चेत्थ अयुत्तोयेव । कस्मा ? तस्स अत्तनो पाणातिपातादिअकुसलस्स पच्चुप्पन्नाभावतो, अबहिद्धाभावतो च। सिक्खापदविभङ्गे हि पञ्चन्नं सिक्खापदानं पच्चुप्पन्नारम्मणता, बहिद्धारम्मणता च वुत्ता। तथा दुतियवादोपि अयुत्तोयेव । कस्मा ? पुरिमवादेन सम्मिस्सत्ता, परेसं पाणातिपातादिअकुसलारम्मणभावे च अनेकन्ति कत्ता, द्विन्नं आलम्बणप्पभेदवचनतो च । ततियवादो पन युत्तो सब्बभाणकानमभिमतो, तस्मा तदेव अनुजानातीति दट्ठब्बं । तेन वुत्तं “तीसु आचरियवादेसु द्वे पटिबाहित्वा एकस्सेवानुजाननं वेदितब्ब"न्ति । एत्थाह - यज्जेतं विरतिद्वयं जीवितिन्द्रियादिवीतिक्कमितब्बवत्थुमेवालम्बणं कत्वा पवत्तेय्य, एवं सति अझं चिन्तेन्तो अझं करेय्य, यञ्च पजहति, तं न जानेय्याति अय'मनधिप्पेतो अत्थो आपज्जतीति ? वुच्चते – न हि किच्चसाधनवसेन पवत्तेन्तो “अनं चिन्तेन्तो अनं करोती"ति वा “यञ्च पजहति, तं न जानाती"ति वा वुच्चति । यथा पन अरियमग्गो निब्बानारम्मणोव किलेसे पजहति, एवं जीवितिन्द्रियादिवत्थारम्मणम्पेतं विरतिद्वयं पाणातिपातादीनि दुस्सील्यानि पजहति । तेनाहु पोराणा - "आरभित्वान अमतं, जहन्तो सब्बपापके । निदस्सनञ्चेत्थ भवे, मग्गट्ठोरियपुग्गलो''ति ।। (खु० पा० एकतानानताविनिच्छय) अट्ठ० इदानि सङ्केपेनेव आदानतो, भेदतो वा विनिच्छयं दस्सेतुं "एत्था"तिआदि वुत्तं । "पञ्चङ्गसमन्नागतं सीलं समादियामी''तिआदिना एकतो एकज्झं गण्हाति । एवम्पि हि किच्चवसेन एतासं पञ्चविधता विज्ञायति । सब्बानिपि भिन्नानि होन्ति एकज्झं समादिन्नत्ता । न हि तदा पञ्चङ्गिकत्तं सीलस्स सम्पज्जति । यं तु वीतिक्कन्तं, तेनेव कम्मबद्धो । “पाणातिपाता वेरमणिसिक्खापदं समादियामी''तिआदिना एकेकं विसुं विसुं गण्हाति । "वेरमणिसिक्खापद"न्ति च इदं समासभावेन खुद्दकपाठट्ठकथायं (खु० पा० अट्ट० साधारणविभावना) वुत्तं, पाळिपोत्थकेसु पन “वेरमणि"न्ति निग्गहितन्तमेव ब्यासभावेन दिस्सति | गहट्टवसेन चेतं वुत्तं । सामणेरानं पन यथा तथा वा समादाने एकस्मिं भिन्ने सब्बानिपि भिन्नानि होन्ति पाराजिकापत्तितो। इति एकज्झं, पच्चेकञ्च समादाने विसेसो इध वुत्तो, खुद्दकागमट्ठकथायं पन “एकज्झं समादियतो एकायेव विरति 282 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy