SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८० (२.५.३५१ - ३५२ ) सङ्घं उद्दिस्स कतविहारो, यं सन्धाय पदभाजनियं वुत्तं “सङ्घिको नाम विहारो सङ्घस्स दिन्नो होति परिच्चत्तो”ति । यत्थ हि चेतियं पतिट्ठितं होति, धम्मस्सवनं करीयति, चतूहि दिसाहि भिक्खू आगन्त्वा अप्पटिपुच्छित्वायेव पादे धोवित्वा कुञ्चिकाय द्वारं विवरित्वा सेनासनं पटिजग्गित्वा यथाफासुकं गच्छन्ति, सो अन्तमसो चतुरतनिकापि पण्णसाला होतु, चातुद्दिसं सङ्घ उद्दिस्स कतविहारोत्वेव वुच्चति । दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ ३५१. लोभं निग्गहितुं असक्कोन्तस्स दुष्परिच्चजा । “एकभिक्खुस्स वा तिआदि उपासकानं तथा समादाने आचिण्णं, दळहतरं समादानञ्च दस्सेतुं वुत्तं सरणं पन तेसं सामं समादिन्नम्पि समादिन्नमेव होती "ति वदन्ति । सङ्घस्स वा गणस्स वा सन्तिकेति योजना । तत्थाति यथागहिते सरणे, “तस्सा" तिपि पाठो, यथागहितसरणस्साति अत्थो । नत्थि पुनपुनं कत्तब्बताति विञ्जातिके सन्धाय वुत्तं । विञ्जातिकानमेव हि सरणादि अत्थकोसल्लानं सुवण्णघटे सीहवसा विय अकुप्पं सरणगमनं तिट्ठति । " जीवितपरिच्चागमयं पुज्ञ" न्ति च इदं “सचे त्वं यथागहितं सरणं न भिन्दिस्सति, एवाहं तं मारेमी "ति कामं कोचि तिण्हेन सत्थेन जीविता वोरोपेय्य, तथापि "नेवाहं बुद्धं 'न बुद्धो 'ति, धम्मं 'न धम्मो 'ति, सङ्घ 'न सङ्घो 'ति वदामी"ति दळहतरं कत्वा गहितसरणस्स वसेन वृत्तं । " सग्गसम्पत्तिं देती "ति निदस्सनमत्तमेतं । फलानिसंसानि पनस्स सरणगमनवण्णनायं (दी० नि० अट्ठ० १.२५० सरणगमनकथा) वुत्तानेव । ३५२. वक्खमाननयेन वेरहेतुताय वेरं वुच्चति पाणातिपातादिपापधम्मो, तं मति " मयि इध ठिताय कथमागच्छसी 'ति तज्जेन्ती विय निवारेतीति वेरमणी, ततो वा पापधम्मतो विरमति एतायाति "विरमणी "ति वत्तब्बे निरुत्तिनयेन इ-कारस्स ए-कारं कत्वा " वेरमणी "ति वृत्तं । खुद्दक पाठट्ठकथायं पनाह “वेरमणिसिक्खापदं, विरमणिसिक्खापदन्ति द्विधासज्झायं करोन्ती” ति ( खु० पा० अट्ठ० साधारणविभावना) कुसलचित्तसम्पत्तावेत्थ विरति अधिप्पेता, न फलसम्पयुत्ता यञधिकरणतो । असमादिन्नसीलस्स सम्पत्ततो यथूपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति । समादानवसेन उप्पन्ना विरति समादानविरति । सेतु वुच्चति अरियमग्गो, तप्परियापन्ना हुत्वा पापधम्मानं समुच्छेदवसेन घातनप्पवत्ता विरति सेतुघातविरति । अञ्ञत्र "समुच्छेदविरती " तिपि वृत्ता । इदानि ता सरूपतो दस्सेतुं " तत्था "तिआदि वृत्तं । जाति...पे०... दीनीति अपदिसितब्बजातिगोत्तकुलादीनि । आदिसद्देन वयबाहुसच्चादीनं Jain Education International 280 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy