SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (२.५.३४७-३४९) निच्चदानअनुकुलयञवण्णना २७५ सापतेय्यं, तदेव धनं । तेनाह “पहूतं धन"न्ति । अक्खयधम्ममेवाति अखयसभावमेव । गामभागेनाति संकित्तनवसेन गामे वा गहेतब्बभागेन, एवं आचरियेन (दी० नि० टी० १.३४६) वुत्तं, पच्चेकं सभागगामकोट्ठासेनातिपि अत्थो । सेसेसुपि एसेव नयो।। ३४७. यज्ञावाटोति खणितावाटस्स अस्समेधादियञयजनट्ठानस्सेतं अधिवचनं, तब्बोहारेन पन इध दानसालाय एव, ताय च पुरत्थिमनगरद्वारे कताय पुरथिमभागे एवाति अत्थं दस्सेति "पुरथिमतो नगरद्वारे"तिआदिना । तं पन ठानं रो दानसालाय नातिदूरे एवाति आह “यथा"तिआदि । यतो तत्थ पातरासं भुजित्वा अकिलन्तरूपायेव सायन्हे रञो दानसालं सम्पापुणन्ति ! "दक्खिणेन यज्ञावाटस्सा"तिआदीसुपि एसेव नयो । यागु पिवित्वाति हि यागुसीसेन पातरासभोजनमाह । ३४८. मधुरन्ति सादुरसं। उपरि वत्तब्बमत्थन्ति “अपिच मे भो एवं होती''तिआदिना बुच्चमानमत्थं । परिहारेनाति भगवन्तं गरुं कत्वा अगारवपरिहारेन, उजुकभावापनयनेन वा, उजुकवुत्तिं परिहरित्वा वङ्कवुत्तियाव यथाचिन्तितमत्थं पुच्छन्तो एवमाहाति वुत्तं होति । तेनाह "उजुकमेव पुच्छयमानो अगारवो विय होती"ति । निच्चदानअनुकुलयञ्जवण्णना ३४९. उट्ठायाति दाने उट्ठानवीरियमाह, समुट्ठायाति तस्स सातच्चकिरियं । कसिवाणिज्जादिकम्मानि अकरोन्तो दलिद्दियादिअनत्थापत्तिया नस्सिस्सतीति अधिप्पायो । अप्पसम्भारतरो चेव महप्फलतरो चाति सङ्घपतो अट्ठकथायं वुत्तो पाळियं पन “अप्पत्थतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा"ति पाठो। तत्थ अप्पसम्भारतरोति अतिविय परित्तसम्भारो, असमारब्भियसम्भारो। अप्पत्थतरोति पन अतिविय अप्पकिच्चो, अत्थो चेत्थ किच्चं, त्थ-कारस्स टु-कारं कत्वा “अप्पटुतरो"तिपि पाठो । सम्मा आरभीयति यो एतेनाति समारम्भो, सम्भारसम्भरणवसेन पवत्तसत्तपीळा, अप्पो समारम्भो एतस्साति तथा, अयं पनातिसयेनाति अप्पसमारम्भतरो। विपाकसञ्जितं महन्तं सदिसं फलमेतस्साति महप्फलो, अयं पनातिसयेनाति महप्फलतरो। उदयसञ्जितं महन्तं निस्सन्दादिफलमेतस्साति महानिसंसो, अयं पनातिसयेनाति महानिसंसतरो। धुवदानानीति धुवानि थिरानि अविच्छिन्नानि कत्वा दातब्बदानानि । निच्चभत्तानीति एत्थ भत्तसीसेन चतुपच्चयग्गहणं। अनुकुलयानीति अनुकुलं कुलानुक्कम उपादाय 275 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy