SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ (२.५.३३९ - ३३९) चतुपरिक्खारवण्णना च पन तत्थ अत्तानं पतिट्ठापेति, ताय एव वा पन धनयसमहन्तताय अत्तानं समुट्ठापेति, अभिज्ञातं पाकटं करोतीति अत्थो "ति । दिवसे दिवसे दातब्बं देवसिकं । मासे मासे दातब्बं मासिकं । आदिसद्देन अनुपोसथिकादीनि सङ्गण्हाति । तस्स तस्स पुरिसस्स । कुसलानुरूपेन, कम्मानुरूपेन सूरभावानुरूपेनाति द्वन्दतो परं सुय्यमानो अनुरूपसद्दी पच्चेकं योजेतब्बो । छेकभावानुरूपता चेत्थ कुसलानुरूपं । कत्थचि कुलसद्दो दिस्सति, सो च जाणुसोणिआदिकुलानमिव कुलानुरूपम्पि दातब्बतो युज्जतेव । सेनापच्चादि ठानन्तरं, इमिना भत्तवेतनं निमित्तन्ति दस्सेति । सककम्मपसुतत्ता, अनुपद्दवत्ता च धनधानं रासिको रासिकारभूतो । खेमेन ठिताति अनुपद्दवेन पवत्ता तेनाह “अभया "ति, कुतोचिपि भयरहिताति अत्थो । मोदा मोदमानाति मोदाय मोदमाना, सोमनस्सेनेव मोदमाना, न संसन्दनमत्तेनाति वुत्तं होति । “भगवता सद्धिं सम्मोदी' 'तिआदीसु ( दी० नि० १.३८१ ) हि मुदसद्दो संसन्दनेपि पवत्तति, अञ्ञे मोदा हुत्वा अपरेपि मोदमाना विहरन्तीति वा अत्थो | तेनाह “अञ्ञम पमुदितचित्ताति, असञ्जोगेपि वत्तिच्छायेव वुद्धीति द्विधा पाठो वुत्तो । इद्धफीतभावन्ति समिद्धवेपुल्लभावं । चतुपरिक्खारवण्णना ३३९. तस्मिं तस्मिं किच्चे अनुयन्ति अनुवत्तन्तीति अनुयन्ता । तेयेव आनुयन्ता यथा " अनुभावो एव आनुभावो 'ति, “आनुयुत्ता तिपि पाठो, तस्मिं तस्मिं किच्चे अनुयुज्जन्तीति हि आनुयुक्त्ता वुत्तनयेन । अस्साति रञ्ञो । तेति आनुयन्तखत्तियादयो । " अम्हे एत्थ बहि करोतीति अत्तमना न भविस्सन्ति । " निबन्धविपुलायागमो गामो निगमो। विवड्ढितमहाआयो महागामो 'ति ( दी० नि० टी० १.३३८) आचरियेन वृत्तं । “अपाकारपरिक्खेपो सापणो निगमो, सपाकारापणं नगरं तं तब्बिपरीतो गामो 'ति (कङ्खावितरणी अभिनवटीकायं सङ्घादिसेसकण्डे कुलदूसकसिक्खापदे पस्सितब्बं) विनयटीकासु । सन्ति मदन्ति एत्थाति गामो, स्वेव पाकटो चे, निगमो नाम अतिरेको गामोति कत्वा । भुसत्थो हेत्थ नी - सद्दो, सञ्ञसद्दत्ता च रस्सोति सद्दविदू । जनपद वुत्तोव । “साम्यामच्चो सखा कोसो, दुग्गञ्च विजितं बल "न्ति वुत्तासु सत्त राजपकतीसु रञ्ञो तदवसेसानं छन्नं वसेन हितसुखातिबुद्धि, तदेकदेसा आनुयन्तादयोति आह “यं तुम्हाक "न्तिआदि । च Jain Education International २६७ 267 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy