SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (२.४.३१३-३१६) ब्राह्मणपत्तिवण्णना २५७ दुतियो वाति तदनन्तरिको वा। "सुज"न्ति इदं करणत्थे उपयोगवचनन्ति आह "सुजाया"ति । अग्गिहुत्तमुखताय यञस्स यछे दिय्यमानं सुजामुखेन दिय्यति । वुत्तञ्च “अग्गिहुत्तमुखा यज्ञा, सावित्ती छन्दसो मुख'"न्ति (म० नि० २.४००)। तस्मा “दिय्यमान''न्ति अयं पाठसेसो विज्ञायतीति आचरियेन (दी० नि० टी० १.३११) वुत्तं । अपिच सुजाय दिय्यमानं सुजन्ति तद्धितवसेन अत्थं दस्सेतुं एवमाह । पोराणाति अट्ठकथाचरिया । पुरिमवादे चेत्थ दानवसेन पठमो वा दुतियो वा, पच्छिमवादे आदानवसेनाति अयमेतेसं विसेसो । विसेसतोति विज्जाचरणविसेसतो, न ब्राह्मणेहि इच्छितविज्जाचरणमत्ततो। उत्तमब्राह्मणस्साति अनुत्तरदक्खिणेय्यताय उक्कट्ठब्राह्मणस्स । यथाधिप्पेतस्स हि विज्जाचरणविसेसदीपकस्स “कतमं पन तं ब्राह्मणसीलं, कतमा सा पा'"तिआदिवचनस्स ओकासकरणत्थमेव “इमेसं पन ब्राह्मण पञ्चन्नं अङ्गान''न्तिआदिवचनं भगवा अवोच, तस्मा पधानवचनानुरूपमनुसन्धिं दस्सेतुं "भगवा पना"तिआदि वुत्तन्ति दट्ठब्बं ।। ३१३. अपवदतीति वण्णादीनि अपनेत्वा वदति, अत्थमत्तं पन दस्सेतुं "पटिक्खिपती"ति वुत्तं । इदन्ति “मा भवं सोणदण्डो एवं अवचा"तिआदिवचनं । ब्राह्मणसमयन्ति ब्राह्मणसिद्धन्तं । मा भिन्दीति मा विनासेसि । ___३१६. समोयेव हुत्वा समोति समसमो, सब्बथा समोति अत्थो । परियायद्वयहि अतिसयत्थदीपकं यथा “दुक्खदुक्खं, रूपरूप"न्ति । एकदेसमत्ततो पन अङ्गकेन माणवेन तेसं समभावतो तं निवत्तेन्तो “उपेत्वा एकदेसमत्त"न्तिआदिमाह । कुलकोटिपरिदीपनन्ति कुलस्स आदिपरिदीपनं । यस्मा अत्तनो भगिनिया...पे०... न जानिस्सति, तस्मा न तस्स मातापितुमत्तं सन्धाय वदति, कुलकोटिपरिदीपनं पन सन्धाय वदतीति अधिप्पायो । "अत्थभजनक"न्ति इमिना कम्मपथपत्तं वदति । गुणेति यथावुत्ते पञ्चसीले । अथापि सियाति यदिपि तुम्हाकं एवं परिवितक्को सिया, भिन्नसीलस्सापि पुन पकतिसीले ठितस्स ब्राह्मणभाव वण्णादयो साधेन्तीति एवं सियाति अत्थो । “साधेती''ति पाठे “वण्णो'"ति कत्ता आचरियेन (दी० नि० टी० १.३१६) अज्झाहटो, निदस्सनञ्चेतं । मन्तजातीसुपि हि एसेव नयो । सीमेवाति पुन पकतिभूतं सीलमेव ब्राह्मणभावं साधेस्सति, कस्माति चे "तस्मिं हि...पे०... वण्णादयो"ति । तत्थ सम्मोहमत्तं वण्णादयोति वण्णमन्तजातियो ब्राह्मणभावस्स अङ्गन्ति सम्मोहमत्तमेतं, असमवेक्खित्वा कथितमिदं । 257 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy