SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.४.३०४-३०४) तस्स सम्बन्धिपेक्खत्ता कस्सा अपापपुरेक्खारोति पुच्छाय एवमाहाति दस्सेतुं “कस्सा'तिआदि वुत्तं। "अत्तना"तिआदि तदत्थविवरणं। ब्राह्मणपजायाति ब्राह्मणजातिपजाय । रञ्जन्ति अट्टं भजन्ति राजानो एतेनाति रटुं, एकस्स रञो रज्जभूतकासिकोसलादिमहाजनपदा । जना पज्जन्ति सुखजीविकं पापुणन्ति एत्थाति जनपदो, एकस्स रओ रज्जे एकेककोट्ठासभूता उत्तरपथदक्खिणपथादिखुद्दकजनपदा । तत्थाति तथा आगतेसु । पुच्छायाति अत्तना अभिसङ्घताय पुच्छाय । विस्सज्जनासम्पटिच्छनेति विस्सज्जनाय अत्तनो आणेन सम्पटिग्गहणे । केसञ्चि उपनिस्सयसम्पत्तिं, आणपरिपाकं, चित्ताचारञ्च अत्वा भगवाव पुच्छाय उस्साहं जनेत्वा विस्सज्जेतीति अधिप्पायो । "तत्थ कतमं साखल्यन्तिआदि निक्खेपकण्डपाळि (ध० स० १३५०) । अद्धानदरथन्ति दीघमग्गागमनपरिस्समं । अस्साति भगवतो, मुखपदुमन्ति सम्बन्धो । बालातपसम्फस्सनेनेवाति अभिनवुग्गतसूरियरंसिसम्फस्सनेन इव । तथा हि सूरियो “पद्मबन्धू'ति लोके पाकटो, चन्दो पन “कुमुदबन्धू''ति । पुण्णचन्दस्स सिरिया समाना सिरी एतस्साति पुण्णचन्दसस्सिरिकं। कथं निक्कुज्जितसदिसतात आह "सम्पत्ताया"तिआदि। एत्थ पन "एहि स्वागतवादी"ति इमिना सुखसम्भासपुब्बकं पियवादितं दस्सेति, "सखिलो"ति इमिना सहवाचतं, “सम्मोदको"ति इमिना पटिसन्धारकुसलतं, "अब्भाकुटिको"ति इमिना सब्बत्थेव विप्पसन्नमुखतं, “उत्तानमुखो"ति इमिना सुखसल्लापतं, "पुब्बभासी"ति इमिना धम्मानुग्गहस्स ओकासकरणेन हितज्झासयतं दस्सेतीति वेदितब्बं । यस्थ किराति एत्थ किर-सद्दो अरुचिसूचने - "खणवत्थुपरित्तत्ता, आपाथं न वजन्ति ये । ते धम्मारम्मणा नाम, ये'सं रूपादयो किरा''ति ।। - आदीसु (अभिधम्मावतार-अट्ठकथायं आरम्मणविभागे छट्ठअनुच्छेदे - ७७) विय, तेन भगवता अधिवुत्थपदेसे न देवतानुभावेन मनुस्सानं अनुपद्दवता, अथ खो बुद्धानुभावेनाति दस्सेति। बुद्धानुभावेनेव हि ता आरक्खं गण्हन्ति। पंसुपिसाचकादयोति 254 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy