SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ (२.४.३०३-३०३) सोणदण्डगुणकथावण्णना २४९ तंतदत्थवाचकभावेन परिच्छिन्नं पदं । अथ वा पदमेव अत्थस्स ब्यञ्जकत्ता ब्यञ्जनं, सिथिलधनितादिअक्खरपारिपूरिया च पदब्यञ्जनस्स परिमण्डलता, परिमण्डलं पदब्यञ्जनमेतिस्साति तथा । अपिच पज्जति अत्थो एतेनाति पदं, नामादि, यथाधिप्पेतमत्थं ब्यञ्जतीति ब्यञ्जनं, वाक्यं, तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना। अत्थविज्ञआपने साधनताय वाचाव करणं वाक्करणन्ति तुल्याधिकरणतं दस्सेतुं "उदाहरणघोसो"ति वुत्तं, वचीभेदसद्दोति अत्थो। तस्स ब्राह्मणस्स, तेन वा भासितब्बस्स अत्थस्स गुणपरिपुण्णभावेन पूरे गुणेहि परिपुण्णभावे भवाति पोरी। पुन पुरेति राजधानीमहानगरे । भवत्ताति संवड्डत्ता । सुखुमालत्तनेनाति सुखुमालभावेन, इमिना तस्सा वाचाय मुदुसण्हत्तमाह । अपलिबुद्धायाति पित्तसेम्हादीहि अपरियोनद्धाय, हेतुगब्भपदमेतं । ततो एव हि यथावुत्तदोसाभावोति । डंसेत्वा विय एकदेसकथनं सन्दिटुं, सणिकं चिरायित्वा कथनं विलम्बितं, “सन्निद्धविलम्बितादी"तिपि पाठो। सद्देन अजनकं वचिनं, मम्मकसङ्घातं वा एकक्खरमेव द्वत्तिक्खत्तुमुच्चारणं सन्निद्धं। आदिसद्देन दुक्खलितानुकड्डितादीनि सङ्गण्हाति । एळागळेनाति एळापग्घरणेन । “एळा गळन्तीति वुत्तस्सेव द्विधा अत्थं दस्सेतुं "लाला वा पग्घरन्ती"तिआदि वुत्तं । “पस्से'ळमूगं उरगं दुजिव्ह'"न्तिआदीसु (जा० १.७.४९) विय हि एळासद्दो लालाय, खेळे च पवत्तति । खेळफुसितानीति खेळबिन्दूनि । तत्रायमट्ठकथामुत्तकनयो- एलन्ति दोसो वुच्चति “या सा वाचा नेला कण्णसुखा"तिआदीसु (दी० नि० १.८, १९४) विय । दुप्पञ्जा च सदोसमेव कथं कथेन्ता एवं पग्घरापेन्ति, तस्मा तेसं वाचा एलगळा नाम होति, तब्बिपरीतायाति अत्थो । “आदिमज्झपरियोसानं पाकटं कत्वा"ति इमिना तस्सा वाचाय अत्थपारिपूरिं वदति । विज्ञापनसद्देन एतस्स सम्बन्धो । जराजिण्णताय जिण्णोति खण्डिच्चपालिच्चादिभावमापादितो। वुद्धिमरियादप्पत्तोति वुद्धिया परिच्छेदं परियन्तं पत्तो। जातिमहल्लकतायाति उपपत्तिया महल्लकभावेन । तेनाह "चिरकालप्पसुतो"ति । अद्धसद्दो अद्धानपरियायो दीघकालवाचको । कित्तको पन सोति आह "द्वे तयो राजपरिवठू"ति, द्विन्नं तिण्णं राजूनं रज्जपसासनपटिपाटियोति अत्थो । "अद्धगतो"ति वत्वापि कतं वयोगहणं ओसानवयापेक्खन्ति वुत्तं "पच्छिमवयं सम्पत्तो"ति। पच्छिमो ततियभागोति वस्ससतस्स तिधा कतेसु भागेसु ततियो ओसानभागो। पच्चेकं तेत्तिंसवस्सतो च अधिकमासपक्खादिपि विभजीयति, तस्मा सत्तसट्ठिमे वस्से यथारहं लब्भमानमासपक्खदिवसतो पट्ठाय पच्छिमवयो वेदितब्बो । 249 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy