SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१५०-१५०) ननु महावग्गे महागोविन्दसुत्ते आगतो एस पुरोहितो एव, न राजा, कस्मा सो राजसद्दवचनीयभावेन गहितोति ? महागोविन्देन पुरोहितेन परिग्गहितम्पि चेतं रेणुना नाम मगधराजेन परिग्गहितमेवाति अत्थसम्भवतो एवं वुत्तं, न पन सो राजसद्दवचनीयभावेन गहितो तस्स राजाभावतो। महागोविन्दपरिग्गहितभावकित्तनहि तदा रेणुरञा परिग्गहितभावूपलक्खणं । सो हि तस्स सब्बकिच्चकारको पुरोहितो, इदम्पि च लोके समुदाचिण्णं “राजकम्मपसुतेन कतम्पि रञा कत"न्ति । इदं वुत्तं होति- मन्धातुरा चेव महागोविन्दं बोधिसत्तं पुरोहितमाणापेत्वा रेणुरञा च अज्ञेहि च राजूहि परिग्गहितत्ता राजगहन्ति । केचि पन “महागोविन्दो"ति महानुभावो एको पुरातनो राजाति वदन्ति । परिग्गहितत्ताति राजधानीभावेन परिग्गहितत्ता । गव्हतीति हि गह, राजूनं, राजूहि वा गहन्ति राजगह। नगरसद्दापेक्खाय नपुंसकनिद्देसो । ___ अञ्जपेत्थ पकारेति नगरमापनेन रञा कारितसब्बगेहत्ता राजगहं, गिज्झकूटादीहि पञ्चहि पब्बतेहि परिक्खित्तत्ता पब्बतराजेहि परिक्खित्तगेहसदिसन्तिपि राजगहं, सम्पन्नभवनताय राजमानं गेहन्तिपि राजगह, सुसंविहितारक्खताय अनत्थावहितुकामेन उपगतानं पटिराजूनं गहं गहणभूतन्तिपि राजगह, राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं, आरामरामणेय्यतादीहि राजति, निवाससुखतादिना च सत्तेहि ममत्तवसेन गम्हति परिग्गव्हतीतिपि राजगहन्ति एदिसे पकारे । नाममत्तमेव पुब्बे वुत्तनयेनाति अत्थो । सो पन पदेसो विसेसट्ठानभावेन उळारसत्तपरिभोगोति आह "तं पनेत"न्तिआदि । तत्थ "बुद्धकाले, चक्कवत्तिकाले चा"ति इदं येभुय्यवसेन वुत्तं अञदापि कदाचि सम्भवतो, “नगरं होती"ति च इदं उपलक्खणमेव मनुस्सावासस्सेव असम्भवतो । तथा हि वुत्तं "सेसकाले सुझं होती"तिआदि । तेसन्ति यक्खानं । वसनवनन्ति आपानभूमिभूतं उपवनं । अविसेसेनाति विहारभावसामञ्चेन, सद्दन्तरसन्निधानसिद्धं विसेसपरामसनमन्तरेनाति अत्थो। इदं वुत्तं होति- “पातिमोक्खसंवरसंवुतो विहरति, (अ० नि० २.५.१०१; पाचि० १४७; परि० ४४१) पठमं झानं उपसम्पज्ज विहरति, (ध० स० १६०) मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, (दी० नि० ३.७१, ३०८; म० मि० १.७७, ४५९, ५०९; २.३०९, ३१५; ३.२३०; विभं० ६४२) सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरती"तिआदीसु (म० नि० १.४५९) सद्दन्तरसन्निधानसिद्धेन विसेसपरामसनेन यथाक्कम इरियापथविहारादिविसेसविहार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy