SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (२.३.२९९-२९९) पोक्खरसातिउपासकत्तपटिवेदनाकथावण्णना २४३ पोक्खरसातिउपासकत्तपटिवेदनाकथावण्णना २९९. पाळियं “दिद्वधम्मो"तिआदीसु दस्सनं नाम आणतो अझम्पि चक्खादिदस्सनं अत्थीति तन्निवत्तनत्थं "पत्तधम्मो"ति वृत्तं । पत्ति च आणपत्तितो अपि कायगमनादिपत्ति विज्जतीति ततो विसेसदस्सनत्थं "विदितधम्मो"ति वुत्तं । सा पनेसा विदितधम्मता एकदेसतोपि होतीति निप्पदेसतो विदितधम्मतं दस्सेतुं “परियोगाळ्हधम्मो"ति वुत्तं, तेनस्स सच्चाभिसम्बोधमेव दीपेति। मग्गजाणहि एकाभिसमयवसेन परिञादिचतुकिच्चं साधेन्तं निप्पदेसेन चतुसच्चधम्मं समन्ततो ओगाळ्हं नाम होति । तेनाह "दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो"ति । "कथं पन एकमेव आणं एकस्मिं खणे चत्तारि किच्चानि साधेन्तं पवत्तति । न हि तादिसं लोके दिढें, न आगमो वा तादिसो अत्थी''ति न वत्तब्बं । यथा हि पदीपो एकस्मिंयेव खणे वट्टि दहति, स्नेह परियादियति, अन्धकारं विधमति, आलोकञ्चापि दस्सेति, एवमेतं आणन्ति दट्ठब् । "मग्गसमङ्स्सि आणं दुक्खेपेतं आणं, दुक्खसमुदयेपेतं जाणं, दुक्खनिरोधेपेतं आणं, दुक्खनिरोधगामिनिया .. पटिपदायपेतं आणन्ति (विभं० ७९४) सुत्तपदम्पेत्थ उदाहरितब्बन्ति । ___ तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका, अट्ठवत्थुका च विचिकिच्छा अनेन वितिण्णा । विगता कथंकथाति पवत्तिआदीसु “एवं नु खो, न नु खो'ति एवं पवत्तिका कथंकथा अस्स विगता समुच्छिन्ना। विसारदभावं पत्तोति सारज्जकरानं पापधम्मानं पहीनत्ता, तप्पटिपक्खेसु च सीलादिगुणेसु सुप्पतिद्वितत्ता विसारदभावं वेय्यत्तियं पत्तो अधिगतो। सायं वेसारज्जप्पत्ति सुप्पतिहितता कत्थाति चोदनाय "सत्थुसासने''ति वुत्तन्ति दस्सेन्तो "कत्थ ? सत्थुसासने"ति आह । अत्तनाव पच्चक्खतो दिठ्ठत्ता, अधिगतत्ता च न अस्स पच्चयो पच्चेतब्बो परो अत्थीति अत्थो । तत्थाधिप्पायमाह"न परस्सा"तिआदिना । न वत्ततीति न पवत्तति, न पटिपज्जति वा, न परं पच्चेति पत्तियायतीति अपरप्पच्चयोतिपि युज्जति । यं पनेत्थ वत्तब्बम्पि अवुत्तं, तदेतं पुब्बे वुत्तत्ता, परतो वुच्चमानत्ता च अवुत्तन्ति वेदितब्बं । ___ इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्जावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्तिवीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदाणचारिना अनेकप्पभेदसकसमय 243 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy