SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ (२.३.२८८-२८८) द्वेलक्खणदस्सनवण्णना २३९ वत्थिकोसेनाति नाभिया अधोभागसङ्खाते वथिम्हि जातेन लिङ्गपसिब्बकेन । “अण्डकोसो''तिआदीसु (म० नि० १.१५२, १८९; २.२७; अ० नि० २.७.७१; पारा० ११) विय हि कोससद्दो परिवेठकपसिब्बके वत्तति । वत्थेन गुहितब्बत्ता वत्थगुय्हं । यस्मा भगवतो . कोसोहितं वत्थगुहं सब्बबुद्धावेणिकं अजेहि असाधारणं सुविसुद्धकञ्चनमण्डलसन्निभं, अत्तनो सण्ठानसन्निवेससुन्दरताय आजानेय्यगन्धहत्थिनो वरङ्गपरमचारुभावं, विकसमानतपनियारविन्दसमुज्जलकेसरावत्तविलासं, सञ्झापभानुरञ्जितजलवनन्तराभिलक्खितसम्पुण्णचन्दमण्डलसोभञ्च अत्तनो सिरिया अभिभुय्य विराजति, यं बाहिरब्भन्तरमलेहि अनुपक्किलिट्ठताय, चिरकालपरिचितब्रह्मचरियाधिकारताय, सण्ठितसण्ठानसम्पत्तिया च कोपीनम्पि समानं अकोपीनमेव जातं । तेन वुत्तं "भगवतो ही"तिआदि । वरवारणस्सेवाति वरगन्धहत्थिनो इव | पहूतभावन्ति पुथुलभावं | एत्थेव हि तस्स संसयो । तनुमुदुसुकुमारादीसु पनस्स गुणेसु विचारणा एव नाहोसि । २८८. “तथारूप"न्ति इदं समासपदन्ति आह "तंरूप"न्ति । एत्थाति यथा अम्बट्ठो कोसोहितं वत्थगुय्हमद्दस्स, तथा इद्धाभिसङ्घारमभिसङ्खरणे । इमिना हि "तथारूपं इद्धाभिसङ्खारं अभिसङ्घरी"तिआदिपाळिपरामसनं, अतो चेत्थ सह इद्धाभिसङ्खारनयेन वत्थगुय्हदस्सनकारणं मिलिन्दपञ्हापाठेन (मि० प० ३.३) विभावितं होति । केचि पन "वत्थगुय्हदस्सने''ति परामसन्ति, तदयुत्तमेव । न हि तं पाळियं, अट्ठकथायञ्च अत्थि, यं एवं परामसितब्बं सिया, इद्धाभिसङ्खारनयो च अविभावितो होति । किमेत्थ अज्ञेन वत्तब् चतुपटिसम्भिदापत्तेन छळभिजेन वादीवरेन भदन्तनागसेनत्थेरेन वुत्तनयेनेव सम्पटिच्छितब्बत्ता। हिरी करीयते एत्थाति हिरिकरणं, तदेव ओकासो तथा, हिरियितब्बट्टानं । उत्तरस्साति सुत्तनिपाते आगतस्स उत्तरमाणवस्स (म० नि० २.३८४)। सब्बेसम्पि चेतेसं वत्थु सुत्तनिपाततो गहेतब् । छायन्ति पटिबिम्बं । कथं दस्सेसि, कीदिसं वाति आह "इद्धिया''तिआदि । छायारूपकमत्तन्ति भगवतो पटिबिम्बरूपकमेव, न पकतिवत्थगुय्हं, तञ्च बुद्धसन्तानतो विनिमुत्तत्ता रूपकमत्तं भगवता सदिसवण्णसण्ठानावयवं इद्धिमयं बिम्बकमेव होति, एवञ्च कत्वा अप्पकत्थेन क-कारेन विसेसितवचनं उपपन्नं होति । छायारूपकमत्तं इद्धिया अभिसङ्खरित्वा दस्सेसीति सम्बन्धो । “तं पन दस्सेन्तो भगवा यथा अत्तनो बुद्धरूपं न दिस्सति, तथा कत्वा दस्सेती"ति (दी० नि० टी० १.२८८) आचरिया वदन्ति । तदेतं भदन्तनागसेनत्थेरेन वुत्तेन इद्धाभिसङ्खतछायारूपकमत्तदस्सनवचनेन संसन्दति चेव समेति च 239 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy