SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२६७-२६७) हिमवन्तपस्सेयेव । नगरन्ति राजधानीभूतं महानगरं । कोलरुक्खो नाम कुट्ठभेसज्जुपगो एको रुक्खविसेसो। ब्यग्धपथेति ब्यग्घमग्गे। मातुलाति मातु भातरो। केसग्गहणन्ति केसवेणिबन्धनं । दुस्सग्गहणन्ति वत्थस्स निवसनाकारो। न्हानतित्थन्ति यथावुत्ताय पोक्खरणिया उदकन्हानतित्थं । इदानिपि तेसं जातिसम्भेदाभावं दस्सेन्तो "एवं तेस"न्तिआदिमाह । आवाहो दारिकाहरणं । विवाहो दारिकादानं | तत्थाति तेसु सक्यकोलियेसु । धातुसद्दानमनेकत्थत्ता समुसद्दो निवासत्थोति वुत्तं "वसन्ती"ति । अग्गेति उपयोगत्थे भुम्मवचनं, आद्यत्थे च अग्गसद्दो, किरियाविसेसोति च दस्सेति "तं अग्ग"न्तिआदिना | यदेत्थ भगवता वुत्तं “अथ खो अम्बठ्ठ राजा ओक्काको उदानं उदानेसि ‘सक्या वत भो कुमारा, परमसक्या वत भो कुमारा'ति, तदग्गे खो पन अम्बठ्ठ सक्या पञ्जायन्ती''ति, तदेतं सद्दतो, अत्थतो च साभाविकनिब्बचननिदस्सनं "सकाहि भगिनीहिपि सद्धिं संवासवसेन जातिसम्भेदमकत्वा कुलवंसं अनुरक्खितुं सक्कुणन्ति समत्येन्तीति सक्या"ति तेयेव सद्दरचनाविसेसेन साकिया। यं पनेतं सक्कतनिघण्टुसत्येसु वुत्तं -- “साकरुक्खपटिच्छन्नं, वासं यस्मा पुराकंसु । तस्मा दिट्ठा वंसजाते, भुवि 'सक्या'ति विस्सुता''ति ।। तदेतं सद्दमत्तं पति असाभाविकनिब्बचननिदस्सनं “कपिलमुनिनो वसनट्ठाने साकवने वसन्तीति सक्या, साकिया"ति च । __ काळवण्णताय कण्हो नामाति वुत्तं "काळवण्ण"न्तिआदि । हनुयं जाता मस्सू, उत्तरोट्ठस्स उभोसु पस्सेसु दाठाकारेन जाता दाठिका। इदञ्च अत्थमत्तेन वुत्तं, तद्धितवसेन पन यथा एतरहि यक्खे “पिसाचो"ति समझा, एवं तदा “कण्हो''ति, तस्मा जातमत्तेयेव सब्याहरणेन पिसाचसदिसताय कण्होति । तथाहि वुत्तं “यथा खो पन अम्बट्ठ एतरहि मनुस्सा पिसाचे दिस्वा ‘पिसाचा'ति सञ्जानन्ति, एवमेव खो अम्बठ्ठ तेन खो पन समयेन मनुस्सा पिसाचे ‘कण्हा'ति सञ्जानन्ती"तिआदि । तत्थ पिसाचो जातोति इदानि पाकटनामेन सुविज्ञापनत्थं पुरिमपदस्सेव वेवचनं वुत्तं । “न सकबळेन मुखेन ब्याहरिस्सामी''तिआदीसु (पाचि० ६१९) विय उपसग्गवसेन सद्दकरणत्थो हरसद्दो, पुन दुतियोपसग्गेन युत्तो उच्चासद्दकरणे वत्ततीति वुत्तं “उच्चासद्दमकासी"ति । 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy