SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२६७-२६७) वरो उपवरो राजा, चेतियो च महिस्सरो"तिआदि ।। यञ्च महावंसादीसु वुत्तं - “महासम्मतराजस्स, वंसजो हि महामुनि । कप्पादिस्मिं राजासि, महासम्मतनामको ।। रोजो च वररोजो च, तथा कल्याणका दुवे | उपोसथो च मन्धाता, वरको पवरा दुवे"तिआदि ।। सब्बमेतं येभुय्यतो अट्ठकथाविरोधवचनं । अट्ठकथायहि मन्धातुराजा छट्ठो वुत्तो, मघदेवराजा एकादसमो, तस्स च पुत्तपरम्पराय चतुरासीतिसहस्सराजूनं पच्छिमको ओक्काकराजा, तेसु पन मन्धातुराजा सत्तमो वुत्तो, मघदेवराजा अनेकेसं राजसहस्सानं पच्छिमको, तस्स च पुत्तपरम्पराय अनेकराजसहस्सानं पच्छिमको ओक्काकराजाति एवमादिना अनेकधा विरोधवचनं अट्ठकथायं निराकरोति । ननु अवोचुम्ह “किरसद्देन चेत्थ अनुस्सवत्थेन, यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेती"ति । तेसं पच्छतोति मघदेवपरम्पराभूतानं कळारजनकपरियोसानानं चतुरासीतिखत्तियसहस्सानं अपरभागेति यथानुस्सुतं आचरियेन वुत्तं । दीपवंसादीसु पन “कळारजनकरञो पुत्तपरम्पराय अनेकखत्तियसहस्सानं पच्छिमको राजा सुजातो नाम, तस्स पुत्तो ओक्काको राजा''ति वुत्तं । मघदेवपरम्पराय अनेकसहस्सराजूनं अपरभागे पठमो ओक्काको नाम राजा अहोसि, तस्स परम्पराभूतानं पन अनेकसहस्सराजूनं अपरभागे दुतियो ओक्काको नाम राजा अहोसि, तस्सपि परम्पराय अनेकसहस्सराजूनं अपरभागे ततियो ओक्काको नाम राजा अहोसि । तं सन्धायाह "तयो ओक्काकवंसा अहेसु"न्तिआदि । जातिया पञ्चमदिवसे नामकम्मादिमङ्गलं लोकाचिण्णन्ति वुत्तं "पञ्चमदिवसे अलङ्करित्वा"ति । सहसा वरं अदासिन्ति पुत्तदस्सनेन बलवसोमनस्सप्पत्तो तुरितं अवीमंसित्वा तुट्ठिदायवसेन वरं अदासिं “यं इच्छसि, तं गण्हाही"ति | साति जन्तुकुमारमाता । रज्जं परिणामेतुं इच्छतीति मम वरदानं अन्तरं कत्वा इमं रज्जं परिणामेतुं इच्छति । 222 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy