SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२६७-२६७) निदस्सनं । केचि च जना कक्खळाय वाचाय वुत्ता अग्गिना विय लोहादयो मुदुभावं गच्छन्ति, तस्मा भगवा अम्बलृ निब्बिसेवनं कत्तुकामो “अय्यपुत्ता सक्या भवन्ति, दासिपुत्तो त्वमसि सक्यान''न्ति अवोच । “इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती''तिआदीसु (पारा० १९५) विय दहसद्दो धारणत्थो, धारणञ्चेत्थ पुब्बपुरिसवसेन सञापनन्ति आह "ओक्काको नो पुब्बपुरिसो"तिआदि । दहसद्दहि भस्मीकरणे, धारणे च इच्छन्ति सद्दविदू । पभा निच्छरतीति पभस्सरं हुत्वा निक्खमति तथारूपेन पुञकम्मेन दन्तानं पभस्सरभावतो। तेति जेढुकुमारे । पठमकप्पिकानन्ति पठमकप्पस्स आदिकाले. निब्बत्तानं । किरसद्देन चेत्थ अनुस्सवत्थेन, यो वुच्चमानाय राजपरम्पराय केसञ्चि मतिभेदो, तं उल्लिङ्गेति । अनुस्सववचनेनेव हि अननुस्सुतो उत्तरविहारवासिआदीनं मतिभेदो निराकरीयतीति । महासम्मतस्साति अग्गचसुत्ते वक्खमाननयेन “अयं नो राजा"ति महाजनेन सम्मन्नित्वा ठपितत्ता “महासम्मतो"ति एवं सम्मतस्स । यं सन्धाय वदन्ति - .. "आदिच्चकुलसम्भूतो, सुविसुद्धगुणाकरो । महानुभावो राजासि, महासम्मतनामको ।। यो चक्खुभूतो लोकस्स, गुणरंसिसमुज्जलो । तमोनुदो विरोचित्थ, दुतियो विय भाणुमा ।। ठपिता येन मरियादा, लोके लोकहितेसिना । ववत्थिता सक्कुणन्ति, न विलचयितु जना ।। यसस्सिनं तेजस्सिनं, लोकसीमानुरक्खकं । आदिभूतं महावीरं, कथयन्ति ‘मनू'ति य"न्ति ।। (दी० नि० टी० १.२६७) तस्स च पुत्तपपुत्तपरम्परं सन्धाय एवं वदन्ति - 220 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy