SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (२.३.२६३-२६३) पठमइब्भवादवण्णना २१५ यं पनेतं “सयानो वा हि भो गोतम ब्राह्मणो सयानेन ब्राह्मणेन सद्धिं सल्लपितुमरहतीति वुत्तस्स सल्लापस्स अनाचारभावविभावनं सत्थारा अम्बटेन सद्धिं कथेन्तेन कतं, तं पाळिवसेन सङ्गीतिमनारुळ्हम्पि अगरहिताय आचरियपरम्पराय यावज्जतना समाभतन्ति “ये च खो ते भो गोतमा''तिआदिकाय उपरिपाळिया सम्बन्धभावेन दस्सेन्तो "ततो किरा"तिआदिमाह | गोरूपन्ति गो नून रूपकवसेन वुत्तत्ता, रूपसद्दस्स च तब्भाववुत्तितो। यदि अहीळेन्तो भवेय्य, "मुण्डा समणा"ति वदेय्य, हीळेन्तो पन गरहत्थेन क-सद्देन पदं वड़ेत्वा "मण्डका समणका"ति वदतीति दस्सेतं "मुण्डे मुण्डा"तिआदि वुत्तं । इन्भाति गहपतिकाति अत्थमत्तवचनं, सद्दतो पन इभस्स पयोगो इभो उत्तरपदलोपेन, तं इभं अरहन्तीति इन्भा द्वित्तं कत्वा । किं वुत्तं होति - यथा सोभनं गमनतो इभसङ्घातो हत्थिवाहनभूतो परस्स बसेन पवत्तति, न अत्तनो, एवमेतेपि ब्राह्मणानं सुस्सूसका सुद्दा परस्स वसेन पवत्तन्ति, न अत्तनो, तस्मा इभसदिसपयोगताय इन्भाति । ते पन कुटुम्बिकताय घरवासिनो घरसामिका होन्तीति अस्थमत्तं दस्सेति "गहपतिका"ति इमिना । कण्हाति कण्हजातिका । द्विजा एव हि सुद्धजातिका, न इतरेति तस्साधिप्पायो । तेनाह "काळका"ति । पितामहभावेन जातिबन्धवत्ता बन्धु। तेनाह "पितामहोति वोहरन्ती"ति । अपच्चाति पुत्ता। मुखतो निक्खन्ताति ब्राह्मणानं पुब्बपुरिसा ब्रह्मनो मुखतो निक्खन्ता, अयं तेसं पठमुप्पत्तीति अधिप्पायो । सेसपदेसुपि एसेव नयो। अयं पनेत्थ विसेसो- “इब्भा कण्हा"ति वत्वा “बन्धुपादापच्चा''ति वदन्तो कुलवसेन समणा वेस्सकुलपरियापन्ना, पठमुप्पत्तिवसेन पन ब्रह्मनो पिट्ठिपादतो निक्खन्ता, न पकतिवेस्सा विय नाभितोति दस्सेतीति, इदं पनस्स "मुखतो निक्खन्ता''तिआदिवचनतोपि. अतिविय असमवेक्खितपुब्बवचनं चतुवण्णपरियापन्नस्सेव समणभावसम्भवतो। अनियमत्वाति अविसेसेत्वा, अनुद्देसिकभावेनाति अत्थो । मानमेव निस्साय कथेसीति मानमेवापस्सयं कत्वा अत्तानं उक्कंसेन्तो, परे च वम्भेन्तो “मुण्डका समणका''तिआदिवचनं कथेसि । जानापेस्सामीति अत्तनो गोत्तपमाणं याथावतो विभावनेन विज्ञापेस्सामि । अत्थोति हितं, इच्छितवत्थु वा, तं पन कत्तब्बकिच्चमेवाति वुत्तं “आगन्त्वा कत्तब्बकिच्चसङ्घातो अत्थो"ति, सो एतस्स अत्थीति अत्थिकं यथा “दण्डिको"ति । दुतियस्सपि पुग्गलवाचकस्स तदस्सत्थिपच्चयस्स विज्जमानत्ता PEE 215 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy