SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५८-२५८) तत्थाति च तीसु पदेसूति अत्थो । पूजाविसेसं पटिग्गण्हितुं अरहतीति अरहन्ति अत्थेन पूजारहता वुत्ता । यस्मा सम्मासम्बुद्धो, तस्मा पूजारहताति तस्सा पूजारहताय हेतु वुत्तो । सवासनसब्बकिलेसप्पहानपुब्बकत्ता बुद्धभावस्स बुद्धत्तहेतुभूता विवट्टच्छदता वुत्ता । कम्मादिवसेन तिविधं वट्टञ्च रागादिवसेन सत्तविधो छदो च वट्टच्छदा, वट्टच्छदेहि विगतो, विगता वा वट्टच्छदा यस्साति विवट्टच्छदो, विवट्टच्छदा वा, द्वन्दपुब्बगो पन वि-सद्दो उभयत्थ योजेतब्बोति इममत्थं दस्सेतुं "विवट्टो च विच्छदो चा"ति वुत्तं । एवम्पि वदन्ति "विवट्टो च सो विच्छदो चाति विवट्टच्छदो, उत्तरपदे पुब्बपदलोपोति अत्थं दस्सेती"ति । "अरहं वट्टाभावेना"ति इदं किलेसेहि आरकत्ता, किलेसारीनं संसारचक्कस्सारानञ्च हतत्ता, पापकरणे च रहाभावाति अत्थं सन्धाय वुत्तं । इदहि फलेन हेतानुमानदस्सनं - यथा तं धूमेन अग्गिस्स, उदकोघेन उपरि वुट्ठिया, एतेन च अत्थेन अरहभावो हेतु, वट्टाभावो फलन्ति अयं आचरियमति । “पच्चयादीनं, पूजाविसेसस्स च अरहत्ता'"ति पन हेतुना फलानुमानदस्सनम्पि सिया यथा तं अग्गिना धूमस्स, उपरि वुट्ठिया उदकोघस्स । "सम्मासम्बुद्धो छदनाभावेना"ति इदं पन हेतुना फलानुमानदस्सनं सवासनसब्बकिलेसच्छदनाभावपुब्बकत्ता सम्मासम्बुद्धभावस्स । अरहत्तमग्गेन हि विच्छदता, सब्बञ्जतञाणेन सम्मासम्बुद्धभावो । “विवट्टो च विच्छदो चा"ति इदं हेतुद्वयं । कामञ्च आचरियमतिया फलेन हेतुअनुमानदस्सने विवट्टता फलमेव होति, हेतुअनुमानदस्सनस्स, पन तथाञाणस्स च हेतुभावतो हेतुयेव नामाति वेदितब् । एवं पदत्तयवचने हेतालङ्कारनयेन पयोजनं दस्सेत्वा इदानि चतुवेसारज्जवसेनपि दस्सेन्तो "दुतियेना"तिआदिमाह। तत्थ दुतियेन वेसारज्जेनाति "चत्तारिमानि भिक्खवे तथागतस्स वेसारज्जानि, येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदति, ब्रह्मचक्कं पवत्तेती"तिआदिना (अ० नि० १.४.८; म०नि० १.१५०) भगवता वुत्तक्कमेन दुतियभूतेन “खीणासवस्स ते पटिजानतो 'इमे आसवा अपरिक्खीणा'ति, तत्र वत मं समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा कोचि वा लोकस्मिं सह धम्मेन पटिचोदेस्सतीति निमित्तमेतं भिक्खवे न समनुपस्सामि, एतमहं भिक्खवे निमित्तं असमनुपस्सन्तो खेमप्पत्तो अभयप्पत्तो वेसारज्जप्पत्तो विहरामी''ति परिदीपितेन वेसारज्जेन । पुरिमसिद्धीति पुरिमस्स “अरह"न्ति पदस्स अत्थसिद्धि अरहत्तसिद्धि, दुतियवेसारज्जस्स तदत्थभावतो तेन वेसारज्जेन तदत्थसिद्धीति वुत्तं होति । “खीणासवस्स ते पटिजानतो 'इमे आसवा अपरिक्खीणा' ति"आदिना वुत्तमेव हि दुतियवेसारज्जं “किलेसेहि आरकत्ता''तिआदिना वुत्तो “अरह"न्ति पदस्स 210 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy