SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५८-२५८) "पाणो न हन्तब्बोतिआदिना पञ्चसीलधम्मेना"ति अत्थमाह । अयहि अत्थो “ये खो पनानन्द पुरथिमाय दिसाय पटिराजानो, ते राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु ‘एहि खो महाराज, स्वागतं ते महाराज, सकं ते महाराज, अनुसास महाराजा'ति । राजा महासुदस्सनो एवमाह ‘पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुञ्जथा'ति । ये खो पनानन्द पुरथिमाय दिसाय पटिराजानो, ते रओ महासुदस्सनस्स अनुयन्ता अहेसुन्तिआदिना (दी० नि० २.२४४) आगतं रो ओवादधम्मं सन्धाय वुत्तो। एवहि “अदण्डेन असत्थेना"ति इदम्पि विसेसनवचनं सुसमत्थितं होति । अज्ञासुपि सुत्तनिपातट्ठकथादीसु (सु० नि० अठ्ठ० २२६; खु० पा० अट्ठ० ६.३; दी० नि० अट्ठ० २.३३; सं० नि० अट्ठ० ३.२२३) अयमेवत्थो वुत्तो। महापदानट्ठकथायं पन “अदण्डेनाति ये कतापराधे सत्ते सतम्पि सहस्सम्पि गण्हन्ति, ते धनदण्डेन रज्जं कारेन्ति नाम, ये छेज्जभेज्जं अनुसासन्ति, ते सत्थदण्डेन । अयं पन दुविधम्पि दण्डं पहाय अदण्डेन अज्झावसति । असत्थेनाति ये एकतोधारादिना सत्थेन परं विहेसन्ति, ते सत्थेन रज्जं कारेन्ति नाम । अयं पन सत्थेन खुद्दकमक्खिकायपि पिवनमत्तं लोहितं कस्सचि अनुप्पादेत्वा धम्मेनेव, ‘एहि खो महाराजाति एवं पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिविजिनित्वा अज्झावसति अभिभवित्वा सामी हुत्वा वसतीति अत्थो"ति (दी० नि० अट्ठ० २.३४) वुत्तं, तदेतं “धम्मेना"ति पदस्स "पुब्बे कतूपचितेन एतरहि विपच्चमानकेन येन केनचि पुञधम्मेना"ति अत्थं सन्धाय वुत्तं । तेनेव हि "धम्मेन पटिराजूहि सम्पटिच्छितागमनो वुत्तप्पकारं पथविं अभिविजिनित्वा अज्झावसती'ति । आचरियेनपि (दी० नि० टी० १.२५८) वुत्तं धम्मेनाति कतूपचितेन अत्तनो पुञ्जधम्मेन । तेन हि सञ्चोदिता पथवियं सब्बराजानो पच्चुग्गन्त्वा "स्वागतं ते महाराजा'"तिआदीनि वत्वा अत्तनो रज्जं रञो चक्कवत्तिस्स निय्यातेन्ति | तेन वुत्तं "सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसती"ति, तेनपि यथावुत्तमेवत्थं दस्सेति, तस्मा उभयथापि एत्थ अत्थो युत्तो एवाति दट्टब्बं । चक्कवत्तिवत्तपूरणादिपयोगसम्पत्तिमन्तरेन हि पुब्बे कतूपचितकम्मेनेव एवमज्झावसनं न सम्भवति, तथा पुब्बे कतूपचितकम्ममन्तरेन चक्कवत्तिवत्तपूरणादिपयोगसम्पत्तिया एवाति । एवं एकं निप्फत्तिं कथेत्वा दुतियं निष्फत्तिं कथेतुं यदेतं “सचे खो पना"तिआदिवचनं वुत्तं, तत्थ अनुत्तानमत्थं दस्सेन्तो “अरहं...पे०... विवट्टच्छदोति 208 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy