SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (२.३.२५८-२५८) अम्बट्ठमाणवकथावण्णना दुक्करभावतो दुल्लभुप्पादोयेवाति इमिना दुल्लभुप्पादतासामञ्जेन तेसं दुल्लभदस्सनता वेदितब्बं । कामं चक्करतनानुभावेन समिज्झमानो गुणो चक्कवत्तिपरिवारजनसाधारणो, तथापि चक्कवत्ती एव नं सामिभावेन विसविताय परिभुञ्जतीति वत्तब्बतं अरहति तदत्थमेव उप्पज्जनतोति दस्सेन्तो " तदेत "न्तिआदिमाह । यथावुत्तानं पञ्चन्नं, छन्नम्पि वा अत्थानं सेसरतनेसुपि लब्भनतो “ एवं सेसानिपीति वृत्तं । इमेहि पन रतनेहि राजा चक्कवत्ती किमत्थं पच्चनुभोति, ननु विनापि तेसु केनचि रञ चक्कवत्तिना भवितब्बन्ति चोदनाय तस्स तेहि हथारहमत्थपच्चनुभवनदस्सनेन केनचिपि अविनाभावितं विभावेतुं “इमेसु पना "ति आदि आरद्धं । अजितं पुरत्थिमादिदिसाय खत्तियमण्डलं जिनाति महेसक्खतासंवत्तनियकम्मनिस्सन्दभावतो । यथासुखं अनुविचरति हत्थिरतनं, अस्सरतनञ्च अभिरुहित्वा तेसं आनुभावेन अन्तोपातरासंयेव समुद्दपरियन्तं पथविं अनुपरियाथित्वा राजधानिया एव पच्चागमनतो । परिणायकरतनेन तत्थ कत्तब्बकिच्चसंविदहनतो । अवसेसेहि मणिरतनइत्थिरतनगहपतिरतनेहि उपभुञ्जनेन पवत्तं उपभोगसुखं अनुभवति यथारहं तेहि तथानुभवनसिद्धितो । सो हि मणिरतनेन योजनप्पमाणे पदेसे अन्धकारं विधमेत्वा आलोकदस्सनादिना सुखमनुभवति, इत्थिरतनेन अतिक्कन्तमानुसकरूपदस्सनादिवसेन, गहपतिरतनेन इच्छितिच्छितमणिकनकरजतादिधनपटिलाभवसेन सुखमनुभवति । तत्थ इदानि सत्तिया, सत्तिफलेन च यथावुत्तमत्थं विभावेतुं “पठमेना "तिआदि वृत्तं । तिविधा हि सत्तियो “सक्कोन्ति समत्थेन्ति राजानो एताया "ति कत्वा । यथाहु “पभावुस्साहमन्तानं, वसा तिस्सो हि सत्तियों । पभावो दण्डजो तेजो, पतापो तु च कोसजो । । २०५ मन्तो च मन्तनं सो तु, चतुक्कण्णो द्विगोचरो । तिगोचरो तु छक्कण्णो, रहस्सं गुय्हमुच्चतेति । । Jain Education International तत्थ वीरियबलं उस्साहसत्ति । पठमेन चस्स चक्करतनेन तदनुयोगो परिपुण्णो होति । कस्माति चे ? तेन उस्साहसत्तिया पवत्तेतब्बस्स अप्पटिहताणाचक्कभावस्स सिद्धितो । पञ्ञबलं मन्तसत्ति । पच्छिमेन चस्स परिणायकरतनेन तदनुयोगो । कस्माति For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy