SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ( २.३.२५८ - २५८) निट्ठा, अज्झासयपटिसरणत्थापि निदस्सननयेन गहिता । तथा हेस " इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा "ति (म० नि० १.५०८) एत्थ अज्झासये वत्तति, “निब्बानं अरहतो गती" ति ( परि० ३३९) एत्थ पटिसरणे, परायणे अपस्सयेति अत्थो । गच्छति यथारुचि पवत्ततीति गति, अज्झासयो । गच्छति अवचरति, अवचरणवसेन वा पवत्तति एत्थाति गति, पटिसरणं । सब्बसङ्घतविसञ्जुत्तस्स हि अरहतो निब्बानमेव पटिसरणं इध पन निट्ठायं वत्त वेदितब्बो तदसमविसयत्ता । अम्बद्रुमाणवकथावण्णना ननु द्विन्नं निष्फत्तीनं निमित्तभूतानि लक्खणानि विसदिसानेव, अथ कस्मा " समन्नागतस्सा’’तिआदिना तेसं सदिसभावो वुत्तोति चोदनालेसं दस्सेत्वा सोधेन्तो “ तत्थ किञ्चापीति आदिमाह । समानेपि निग्रोधबिम्बतादिलक्खणभावे अत्थेव कोचि नेसं विसेसोति दस्सेतुं "न तेहेव बुद्धो होती "ति वृत्तं । " यथा हि बुद्धानं लक्खणानि सुविसदानि, सुपरिब्यत्तानि परिपुण्णानि च होन्ति, न एवं चक्कवत्तीन "न्ति अयं पन विसेसो आचरियधम्मपालत्थेरेन (दी० नि० टी० १.२५८) पकासितो । जायन्ति भिन्ने सुपि अत्थेसु अभिन्नधीसद्दा एतायाति जाति, लक्खणभावमत्तं । वृत्तहि - “सबलादीसु भिन्नेसु, याय वत्तन्तुभिन्नधी । सद्दा सा जातिरेसा च, मालासुत्तमिवन्विता'ति । तस्मा लक्खणतामत्तेन समानभावतो विसदिसानिपि तानियेव चक्कवत्तिनिप्फत्तिनिमित्तभूतानि लक्खणानि सदिसानि विय कत्वा तानि बुद्धनिप्फत्तिनिमित्तभूतानि लक्खणानि नामाति इदं वचनं वृच्चतीति अत्थो । अधिआपुब्बवसयोगे भुम्मत्थे उपयोगवचनन्ति आह 'अगारे वसती"ति चतूहि अच्छरियधम्मेहीति अभिरूपता, दीघायुकता, अप्पाबाधता, ब्राह्मणगहपतिकानं पियमनापति इमेहि चतूहि अच्छरियसभावभूताहि इद्धीहि । यथाह - 46 Jain Education International १९७ " राजा आनन्द, महासुदस्सनो चतूहि इद्धीहि समन्नागतो अहोसि । कतमाहि चतूहि इद्धीहि ? इधानन्द, राजा महासुदस्सनो अभिरूपो अहोसि दस्सनीयो पासादिको 'तिआदि ( दी० नि० २.२५२ ) । 197 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy