SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ (२.३.२५८-२५८) अम्बट्ठमाणवकथावण्णना १९५ उपयोगवचनं। "तं भवन्तं, तथा सन्तंयेवा"ति पदेसुपि तस्स अनुपयोगत्ता तदत्थवसेनेवाति दस्सेति "तस्स भोतो"तिआदिना । तेनाह "इधापी"तिआदि । तथा सतोयेवाति येनाकारेन अरहतादिना सद्दी अब्भुग्गतो, तेनाकारेन सन्तस्स भूतस्स एव तस्स भवतो गोतमस्स सद्दो यदि वा अब्भुग्गतोति अत्थो । अपिच तं भवन्तं गोतमं तथा सन्तंयेवाति एकस्सपि अत्थस्स द्विक्खत्तुं सम्बन्धभावेन वचनं सामञविसिट्ठतापरिकप्पनेन अत्थविसेसविज्ञापनत्थं, तस्मा "तस्स भोतो गोतमस्सा"ति सामञ्जसम्बन्धभावेन विच्छिन्दित्वा “तथा सतोयेवा"ति विसेससम्बन्धभावेन योजेतब् । यदि-सद्दो चेत्थ संसयत्थो द्विन्नम्पि अत्थानं संसयितब्बत्ता । वा-सद्दो च विकप्पनत्थो तेसु एकस्स विकप्पेतब्बत्ता । सद्दविदू पन एवं वदन्ति - “इमस्स वचनं सच्चं वा यदि वा मुसा"तिआदीसु विय यदि-सद्दो वा-सद्दो च उभोपि विकप्पत्थायेव । यदि-सद्दोपि हि "यं यदेव परिसं उपसङ्कमति यदि खत्तियपरिसं यदि ब्राह्मणपरिस''न्तिआदीसु (अ० नि० २.५.३४) वा-सद्दत्थो दिस्सति । “अप्पं वस्ससतं आयु, इदानेतरहि विज्जती"तिआदीसु विय च इध समानत्थसद्दपयोगोति । पाळियं “यदि वा नो तथा"ति इदम्पि "सन्तंयेव सद्दो अब्भुग्गतो''ति इमिना सम्बज्झित्वा यथावुत्तनयेनेव योजेतब्बं । ननु "गोतम''न्ति पदेयेव उपयोगवचनं सिया, न एत्थाति चोदनाय "इधापी"तिआदि वुत्तं, तस्स अनुपयोगत्ता, विच्छिन्दित्वा सम्बन्धविसेसभावेन योजेतब्बत्ता वा इधापि इत्थम्भूताख्यानत्थवसेनेव उपयोगवचनं नामाति वुत्तं होति । इत्थम्भूताख्यानं अत्थो यस्स तथा, अभिसद्दो, इत्थम्भूताख्यानमेव वा अत्थो तथा, सोयेवत्थो । यदग्गेन हि सद्दयोगो होति, तदग्गेन अत्थयोगोपीति । २५८. भोति अत्तनो आचरियं आलपति । यथा-सदं सात्थकं कत्वा सह पाठसेसेन योजेतुं “यथा सक्का"तिआदि वुत्तं। सोति भगवा। पुरिमनये आकारत्थजोतनयथा-सद्दयोग्यतो कथन्ति पुच्छामत्तं, इध पन तदयोग्यतो "आकारपुच्छा"ति वुत्तं । बाहिरकसमये आचरियम्हि उपज्झायसमुदाचारोति आह “अथ नं उपज्झायो"ति, उपज्झायसञितो आचरियब्राह्मणोति अत्थो । कामञ्च मन्तो, ब्रह्म, कप्पोति तिब्बिधो वेदो, तथापि अट्ठकादि वुत्तं पधानभूतं मूलं मन्तो, तदत्थविवरणमत्थं ब्रह्म, तत्थ वुत्तनयेन यज्ञकिरियाविधानं कप्पोति मन्तस्सेव पधानभावतो, इतरेसञ्च तन्निस्सयेनेव जातत्ता मन्तग्गहणेन ब्रह्मकप्पानम्पि गहणं सिद्धमेवाति दस्सेति "तीसु वेदेसू"ति इमिना । मन्तोति हि अट्ठकादीहि इसीहि वुत्तमूलवेदस्सेव नामं, वेदोति सब्बस्स, तस्मा “वेदेसूति वुत्ते सब्बेसम्पि गहणं 195 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy