SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १९२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५६-२५६) वत्तब्बे “जीमूतो''ति व कार न-कारानं विनासो विय विज्जमानक्खरानं विनासो वण्णविनासो नाम | “फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमारा'"ति (जा० १.१०.८५) एत्थ “पकुब्बमानो"ति पदस्स अभिभवमानोति अत्थपटिपादनं विय तत्थ तत्थ यथायोगं विसेसत्थपटिपादनं धातूनमत्थातिसयेन योगो नामाति। यथावुत्तप्पभेदानं तिण्णं वेदानं अयं चतुत्थोयेव सिया, अथ केन सद्धिं पञ्चमोति आह “आथब्बणवेदं चतुत्थं कत्वा"ति । आथब्बणवेदो नाम आथब्बणवेदिकेहि विहितो परूपघातकरो मन्तो, सो पन इतिहासपञ्चमभावप्पकासनत्थं गणिततामत्तेन गहितो, न सरूपवसेन, एवञ्च कत्वा "एतेस"न्ति पदस्स तेसं तिण्णं वेदानन्त्वेव अत्थो गहेतब्बो । तम्हि “तिण्णं वेदान"न्ति एतस्स विसेसनन्ति । इतिह असाति एवं इध लोके अहोसि “आसा"तिपि कत्थचि पाठो, सोयेवत्थो । इह ठाने इति एवं, इदं वा कम्मं, वत्थु वा आस इच्छाहीतिपि अत्थो । तस्स गन्थस्स महाविसयतादीपनत्थञ्चेत्थ विच्छावचनं, इमिना “इतिहासा'ति वचनेन पटिसंयुत्तो इतिहासो तद्धितवसेनाति अत्थं दस्सेति । इतिह आस, इतिह आसा"ति ईदिसवचनपटिसंयुत्तो इतिहासो निरुत्तिनयेनाति अत्थदस्सनन्तिपि वदन्ति । अक्खरचिन्तका पन एवमिच्छन्ति “इतिह-सद्दो पारम्परियोपदेसे एकोव निपातो, असति विज्जतीति असो, इतिह असो एतस्मिन्ति इतिहासो समासवसेना''ति, तेसं मते "इतिह असा"ति एत्थ एवं पारम्परियोपदेसो अस विज्जमानो अहोसीति अत्थो । "पुराणकथासङ्घातो"ति इमिना तस्स गन्थविसेसभावमाह, भारतनामकानं द्वभातिकराजूनं युद्धकथा, रामरञो सीताहरणकथा, नरसीहराजुप्पत्तिकथाति एवमादिपुराणकथासङ्घातो भारतपुराणरामपुराणनरसीहपुराणादिगन्थो इतिहासो नामाति वुत्तं होति । "तेसं इतिहासपञ्चमानं वेदान''न्ति इमिना यथावाक्यं “तिण्णं वेदान"न्ति एत्थ विसेसनभावं दस्सेति। पज्जति अत्थो एतेनाति पदं, नामाख्यातोपसग्गनिपातादिवसेन अनेकविभागं विभत्तियन्तपदं । तदपि ब्याकरणे आगतमेवाति वुत्तं "तदवसेस"न्ति, पदतो अवसेसं पकतिपच्चयादिसद्दलक्खणभूतन्ति अत्थो । तं तं सदं, तदत्थञ्च ब्याकरोति ब्याचिक्खति एतेनाति व्याकरणं, विसेसेन वा आकरीयन्ते पकतिपच्चयादयो अभिनिप्फादीयन्ते एत्थ, अनेनाति वा ब्याकरणं, साधुसद्दानमन्वाख्यायकं मुद्धबोधव्याकरण सारस्सतव्याकरण पाणिनीव्याकरणचन्द्रव्याकरणादि अधुनापि विज्जमानसत्थं । अधीयतीति अज्झायति । वेदेतीति परेसं वाचेति । च-सद्दो अत्थद्वयसमुच्चिननत्थो, विकप्पनत्थो वा अत्थन्तरस्स विकप्पितत्ता । 192 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy