SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (२.३.२५५-२५५) पोक्खरसातिवत्थुवण्णना १८१ "आसद्दो मरियादत्थो, मरियादा च नाम याय तत्थ वसितबं, सायेव अपराधीनता"ति । याय मरियादायाति हि याय अपराधीनतासङ्घाताय अनञसाधारणाय अवत्थायाति अत्थो । "उपसग्गवसेना"तिआदि पन “उक्कट्ठनामके"ति एतस्सत्थविवरणं, तेनेतं दीपेति “सतिपि भुम्मवचनप्पसङ्गे धात्वत्थानुबत्तकविसेसकभूतेहि दुविधेहिपि उपसग्गेहि युत्तत्ता उपयोगवचनमेवेत्थ विहित"न्ति । "तस्स किरा"तिआदि पन अत्थानुगतसमझापरिदीपनं । वत्थु नाम नगरमापनारहभूमिप्पदेसो "आरामवत्थु, विहारवत्थू"तिआदी विय । उक्काति दण्डदीपिका । अग्गहेसुन्ति “अज्ज मङ्गलदिवसो, तस्मा सुनक्खत्तं, तत्थापि अयं सुखणो मा अतिक्कमी''ति रत्तिविभायनं अनुरक्खन्ता, रत्तियं आलोककरणत्थाय उक्का ठपेत्वा उक्कासु जलमानासु नगरस्स वत्थु अग्गहेसुं, तेनेतं दीपेति- उक्कासु ठिताति उक्कट्ठा। मूलविभुजादि आकतिगणपक्खेपेन, निरुत्तिनयेन वा उक्कासु विज्जोतयन्तीसु ठिताति उक्कट्ठा, तथा उक्कासु ठितासु ठिता आसीतिपि उक्कट्ठाति । मज्झिमागमट्ठकथायं पन एवं वुत्तं "तञ्च नगरं 'मङ्गलदिवसो सुखणो, सुनक्खत्तं मा अतिक्कमी'ति रत्तिम्पि उक्कासु ठितासु मापितत्ता उक्कट्ठातिपि वुच्चति, दण्डदीपिकासु जालेत्वा धारियमानासु मापितत्ताति वुत्तं होती"ति, (म० नि० अट्ठ० १.मूलपरियायसुत्तवण्णना) तदपिमिना संसन्दति चेव समेति च नगरवत्थुपरिग्गहस्सपि नगरमापनपरियापन्नत्ताति दट्ठब्। अपरे पन भणन्ति “भूमिभागसम्पत्तिया, उपकरणसम्पत्तिया, मनुस्ससम्पत्तिया च तं नगरं उक्कट्ठगुणयोगतो उक्कट्ठाति नामं लभती"ति । लोकिया पन वदन्ति “उक्का धारीयति एतस्स मापितकालेति उक्कट्ठा, वण्णविकारोय''न्ति, इथिलिङ्गवसेन चायं समझा, तेनेविध पयोगो दिस्सति “यथा च भवं गोतमो उक्कट्ठाय अञानि उपासककुलानि उपसङ्कमती''ति (दी० नि० १.२९९) मूलपरियायसुत्तादीसु (म० नि० १.१) च “एकं समयं भगवा उक्कट्ठायं विहरति सुभगवने सालराजमूले 'तिआदि । एवमेत्थ होतु उपसग्गवसेन उपयोगवचनं, कथं पनेतं सेसपदेसु सियाति अनुयोगेनाह "तस्स अनुपयोगत्ता सेसपदेसू"ति। तत्थ तस्साति उपसग्गवसेन उपयोगस त्तस्स “उक्कट्ठन्ति पदस्स। अनुपयोगत्ताति विसेसनभावेन अनुपयुत्तत्ता । सेसपदेसूति “सत्तुस्सदन्तिआदीसु सत्तसु पदेसु । किं नु ख्वायं सद्दपयोगो सद्दलक्खणानुगतोति चोदनमपनेति “तत्थ...पे०... परियेसितब्ब"न्ति इमिना । तत्थाति उपसग्गवसेन, अनुपयोगवसेन च उपयोगवचनन्ति वुत्ते दुब्बिधेपि विधाने । लक्खणन्ति गहणूपायायभूतं सद्दलक्खणं, सुत्तं वा । परियेसितब्बन्ति 181 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy