SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५४ - २५४) उद्दिस्स चारिका निबद्धचारिका । तदञ्ञ सम्बहुले उद्दिस्स गामनिगमनगरपटिपाटिया चारिका अनिबद्धचारिका । तेनाह “ तत्था "तिआदि । यं चरतीति किरियापरामसनं । १७८ " एसा इध अधिप्पेता "ति वुत्तमेव वित्थारतो दस्सेतुं “ तदा किरा "तिआदि वृत्तं । दससहस्सिलोकधातुयाति जातिक्खेत्तभूतं दससहस्सचक्कवाळं सन्धाय वृत्तं । कस्माति चे ? तत्थेव भब्बसत्तानं सम्भवतो । तत्थ हि सत्ते भब्बे परिपक्किन्द्रिये पस्सितुं बुद्धजाणं अभिनीहरित्वा ठितो भगवा ञाणजालं पत्थरतीति वुच्चति, इदञ्च देवब्रह्मानं वसेन वुत्तं । मनुस्सा पन इमस्मिंयेव चक्कवाले, इमस्मिंयेव च सपरिवारे जम्बुदीपे बोधनेय्या होन्ति । बोधनेय्यबन्धवेति बोधनेय्यसत्तसङ्घाते भगवतो बन्धवे । गोत्तादिसम्बन्धा विय हि सच्चपटिवेधसम्बन्धा वेनेय्या भगवतो बन्धवा नामाति । गोचरभावूपगमनं सन्धाय "सब्बञ्जतञाणजालस्स अन्तो पविट्ठोति वुत्तं । भगवा किर महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय "ये सत्ता भब्बा परिपक्कञाणा, ते मय्हं आणस्स उपट्टहन्तू'' ति चित्तं अधिट्टाय समन्नाहरति, तस्स सहसमन्नाहारा एको वा द्वे वा सम्बहुला वा तदा विनयूपगा वेनेय्या आणस्स आपाथमागच्छन्ति, अयमेत्थ बुद्धानुभावो । एवमापाथगतानं पन नेसं उपनिस्सयं पुब्बचरियं पुब्बहेतुं, सम्पति वत्तमानञ्च पटिपत्तिं ओलोकेति । वेनेय्यसत्तपरिग्गण्हनत्थञ्हि समन्नाहारे कते पठमं नेसं वेनेय्यभावेन उपट्ठानं होति, अथ " किं नु खो भविस्सती 'ति सरणगमनादिवसेन कञ्चि निप्फत्तिं वीमंसमानो पुब्बूपनिस्सयादीनि ओलोकेति । तेनाह “ अथ भगवा "तिआदि। सोति अम्बट्ठी | वादपटिवाद कत्वाति ‘“एवं नु ते अम्बट्ठा 'तिआदिना ( दी० नि० १.२६२) मया वृत्तवचनस्स "ये च खो ते भो गोतम मुण्डका समणका "तिआदिना (दी० नि० १.२६३) पटिवचनं दत्वा, असब्भिवाक्यन्ति असप्पुरिसवाचं, तिक्खत्तुं इब्भवादनिपातनवसेन नानप्पकारं साधुसभावाय वाचाय वत्तुमयुत्तं वाक्यं वक्खतीति वृत्तं होति । निब्बिसेवनन्ति विगतदनं, मानदप्पवसेन अपगतपरिनिप्फन्दनन्ति अत्थो । अवसरितब्बन्ति उपगन्तब्बं । तस्स गामस्स इदं नाममत्तं किमेत्थ अत्थपरियेसनायाति वुत्तं " इज्झानङ्गलन्तिपि पाठो” ति । "येन दिसाभागेना "ति करणनिद्देसानुरूपं करणत्थे उपयोगवचनन्ति दस्सेति "तेन अवसरी " ति इमिना । " यस्मिं पदेसे "ति पन भुम्मनिद्देसानुरूपं “तं वा अवसरी" ति वृत्तं । तदुभयमेवत्थं विवरति "तेन दिसा भागेना "ति आदिना । गतोति उपगतो, अगमासीति अत्थो । पुन गतोति सम्पत्तो सम्पाणीति अत्थो । “ इच्छानङ्गले "ति इदं तदा भगवतो गोचरगामनिदस्सनं, समीपत्थे चेतं Jain Education International 178 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy