SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (२.२.२५०-२५०) सरणगमनकथावण्णना १६३ वेरमणियोति एत्थ वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो नाम, पञ्च विरतियो विरतिपधानत्ता तस्स सीलस्स । तथा हि उदाहटे महानामसुत्ते वुत्तं "पाणातिपाता पटिविरतो होती"तिआदि (सं० नि० ३.५.१०३३) “यथाहा"तिआदिना साधकं, सरूपञ्च दस्सेति यथा तं उय्यानपालस्स एकेनेव उदकपतिट्ठानपयोगेन अम्बसेचनं, गरुसिनानञ्च । यथाह अम्बविमाने (वि० व० ११५१ आदयो) "अम्बो च सित्तो समणो च न्हापितो, मया च पुञ्ज पसुतं अनप्पकं । इति सो पीतिया कायं, सब् फरति अत्तनो''ति ।। ["अम्बो च सिञ्चतो आसि, समणो च नहापितो। बहुञ्च पुझं पसुतं, अहो सफलं जीवित"न्ति ।। (इध टीकायं मूलपाठो)] एवमीदिसेसु । एत्तावताति एत्तकेन पञ्चवेरविरतिमत्तेन । मिच्छावणिज्जाति अयुत्तवणिज्जा, न सम्मावणिज्जा, असारुप्पवणिज्जकम्मानीति अत्थो। पहायाति अकरणेनेव पजहित्वा। धम्मेनाति धम्मतो अनपेतेन, तेन मिच्छावणिज्जकम्मेन आजीवनतो अझम्पि अधम्मिकं आजीवनं पटिक्खिपति | समेनाति अविसमेन, तेन कायविसमादिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन आजीवन दस्सेति । "वुत्त हेत"न्तिआदिना पञ्चङ्गुत्तरपाळिमाहरित्वा साधकं, सरूपञ्च दस्सेति वाणिजानं अयन्ति वणिज्जा, यस्स कस्सचि विक्कयो, इथिलिङ्गपदमेतं । सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं पटिलभित्वा वा तस्स विक्कयो सत्तवणिज्जाति मनुस्सविक्कयो । मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो। मज्जवणिज्जाति यं किञ्चि मज्ज योजेत्वा तस्स विक्कयो विसवणिज्जाति विसं योजत्वा, सङ्गहेत्वा वा तस्स विक्कयो। तत्थ सस्थवणिज्जा परोपरोधनिमित्तताय अकरणीयाति वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसवणिज्ज वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो, विसवणिज्जा परूपघातकारणतो । तस्सेवाति यथावुत्तस्स पञ्चवेरमणिलक्खणस्स सीलस्स चेट पञ्चमिच्छावणिज्जादिप्पहानलक्खणस्स आजीवस्स च पटिनिद्देसो । विपत्तीति भेदो, पकोपे 163 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy