SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२५०-२५०) विनासेती"ति इमिना । एतन्ति सरणपदं । अधिवचनन्ति नामं, पसिद्धवचनं वा, यथाभुच्चं वा गुणं अधिकिच्च पवत्तवचनं । तेनाह "रतनत्तयस्सेवा''ति । एवं हिंसनत्थवसेन अविसेसतो सरणसद्दत्थं दस्सेत्वा इदानि तदत्थवसेनेव विसेसतो दस्सेतुं “अथ वा"तिआदि वुत्तं । रतनत्तयस्स पच्चेकं हिंसनकारणदस्सनमेव हि पुरिमनयतो इमस्स विसेसोति। तत्थ हिते पवत्तनेनाति “सम्पन्नसीला भिक्खवे विहरथा''तिआदिना (म० नि० १.६४, ६९) अत्थे सत्तानं नियोजनेन । अहिता च निवत्तनेनाति "पाणातिपातस्स खो पापको विपाको, पापकं अभिसम्पराय"न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो च सत्तानं निवत्तनेन । भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति । भवकन्तारा उत्तारणेन मग्गसङ्घातो धम्मो, फलनिब्बानसङ्खातो पन अस्सासदानेन सत्तानं भयं हिंसतीति योजना । कारानन्ति दानवसेन, पूजावसेन च उपनीतानं सक्कारानं । अनुपसग्गोपि हि सद्दो सउपसग्गो विय अत्थविसेसवाचको "अप्पकम्पि कतं कारं, पुञ्ज होति महप्फल''न्तिआदीसु विय । अनुत्तरदक्खिणेय्यभावतो विपुलफलपटिलाभकरणेन सत्तानं भयं हिं सतीति योजेतब्बं । इमिनापि परियायेनाति रतनत्तयस्स पच्चेकं हिंसकभावकारणदस्सनवसेन विभजित्वा वुत्तेन इमिनापि कारणेन । यस्मा पनिदं सरणपदं नाथपदं विय सुद्धनामपदत्ता धात्वत्थं अन्तोनीतं कत्वा सङ्केतत्थम्पि वदति, तस्मा हेट्ठा सरणं परायणन्ति अत्थो वुत्तोति दट्ठब्बं । ___एवं सरणत्थं दस्सेत्वा इदानि सरणगमनत्थं दस्सेन्तो “तप्पसादा"तिआदिमाह । तत्थ "सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो''ति एवमादिना तस्मिं रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु, तस्स भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि। विहतकिलेसो विधुतविचिकिच्छासम्मोहासद्धियादिपापधम्मत्ता, तदेव रतनत्तयं परायणं परागति ताणं लेणं एतस्साति तप्परायणो, तस्स भावो तप्परायणता, सायेव आकारो तप्परायणताकारो, तेन पवत्तो तप्परायणताकारप्पवत्तो। एत्थ च पसादग्गहणेन लोकियं सरणगमनमाह । तहि सद्धापधानं, न आणपधानं, गरुतागहणेन पन लोकुत्तरं । अरिया हि रतनत्तयं गुणाभिञताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति, तस्मा तप्पसादेन तदङ्गप्पहानवसेन विहतकिलेसो, तग्गरुताय च अगारवकरणहेतूनं समुच्छेदवसेनाति योजेतब्बं । तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्टब्बं । अविसेसेन 152 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy