SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२५०-२५०) __“अधिगतमग्गे, सच्छिकतनिरोधे"ति पदद्वयेनापि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो “यथानुसिटुं पटिपज्जमाने चा"ति आह । ननु च कल्याणपुथुज्जनोपि “यथानुसिटुं पटिपज्जती''ति वुच्चतीति ? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरो नियामोक्कमनाभावतो । तथा हि ते एव “अपायेसु अपतमाने धारेती"ति वुत्ता। सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तिसम्भवोति । एवं अनेकेहिपि विनय- (सारत्थ० टी० १.वेरञ्जकण्डवण्णना) -सुत्तन्तटीकाकारेही (दी० नि० टी० १.२५०) वुत्तं, तदेतं सम्मत्तनियामोक्कमनवसेन निप्परियायतो अपायविनिमुत्तके सन्धाय वुत्तं, तदनुपपत्तिवसेन पन परियायतो अपायविनिमुत्तकं कल्याणपुथुज्जनम्पि “यथानुसिटुं पटिपज्जमाने''ति पदेन दस्सेतीति दट्टब्बं । तथा हेस दक्खिणविभङ्गसुत्तादीसु (म० नि० ३.३७९) सोतापत्तिफलसच्छिकिरियाय पटिपन्नभावेन वुत्तोति, छत्तविमाने (वि० व० ८८६ आदयो) छत्तमाणवको चेत्थ निदस्सनं । अधिगतमग्गे, सच्छिकतनिरोधे च यथानुसिटुं पटिपज्जमाने च पुग्गले अपायेसु अपतमाने कत्वा धारेतीति सपाठसेसयोजना । अतीतकालिकेन हि पुरिमपदद्वयेन फलट्ठानमेव गहणं, वत्तमानकालिकेन च पच्छिमेन पदेन सह कल्याणपुथुज्जनेन मग्गट्ठानमेव । “अपतमाने"ति पन पदेन धारणाकारदस्सनं अपतनकरणवसेनेव धारेतीति, धारणसरूपदस्सनं वा । धारणं नाम अपतनकरणमेवाति, अपतनकरणञ्च अपायादिनिब्बत्तककिलेसविद्धंसनवसेन वट्टतो निय्यानमेव । “अपायेसूति हि दुक्खबहुलट्ठानताय पधानवसेन वुत्तं, वट्टदुक्खेसु पन सब्बेसुपि अपतमाने कत्वा धारेतीति अत्थो वेदितब्बो । तथा हि अभिधम्मट्ठकथायं वुत्तं “सोतापत्तिमग्गो चेत्थ अपायभवतो वुठ्ठाति, सकदागामिमग्गो सुगतिकामभवेकदेसतो, अनागामिमग्गो कामभवतो, अरहत्तमग्गो रूपारूपभवतो, सब्बभवेहिपि वुट्टाति एवाति वदन्ती"ति (ध० स० अट्ठ० ३५०) एवञ्च कत्वा अरियमग्गो निय्यानिकताय, निब्बानञ्च तस्स तदत्थसिद्धिहेतुतायाति उभयमेव निप्परियायेन धम्मो नामाति सरूपतो दस्सेतुं “सो अत्थतो अरियमग्गो चेव निब्बानञ्चा"ति वुत्तं । निब्बानहि आरम्मणं लभित्वा अरियमग्गस्स तदत्थसिद्धि, स्वायमत्थो च पाळिया एव सिद्धोति आह "वुत्तञ्चेत"न्तिआदि । यावताति यत्तका । तेसन्ति तत्तकानं धम्मानं । “अग्गो अक्खायतीति वत्तब्बे ओ-कारस्स अ-कारं, म-कारागमञ्च कत्वा "अग्गमक्खायती"ति वुत्तं । “अक्खायती"ति चेत्थ इतिसद्दो आदिअत्थो, पकारत्थो वा, तेन "यावता भिक्खवे धम्मा सङ्घता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती"तिआदि (इतिवु० ९०; अ० नि० १.४.३४) सुत्तपदं सङ्गण्हाति, “वित्थारो"ति इमिना वा तदवसेससङ्गहो। 148 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy