SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२५०-२५०) गन्धायतनादीनमभावतो। न हि रूपकलापो गन्धायतनादिविरहितो अत्थीति सब्बथा परिनिप्फन्नमेव निम्मितरूपं । तेनाह "परित्तपच्चुप्पन्नबहिद्धारम्मण"न्ति, यथाक्कम भूमिकालसन्तानभेदतो तिबिधारम्मणन्ति अत्थो । निब्बानवसेन एकधम्मारम्मणम्पि समानं आसवक्खयाणं परित्तारम्मणादितिकवसेन तिविधारम्मणं दस्सेतुं "अप्पमाणबहिद्धानवत्तब्बारम्मण"न्ति वुत्तं । तहि परित्ततिकवसेन अप्पमाणारम्मणं, अज्झत्तिकवसेन बहिद्धारम्मणं, अतीततिकवसेन नवत्तब्बारम्मणञ्च होति ।। __ उत्तरितरसद्दो, पणीततरसद्दो च परियायोति दस्सेति "सेलूतर"न्ति इमिना । रतनकूटं विय कूटागारस्स अरहत्तं कूटं उत्तमङ्गभूतं भगवतो देसनाय अरहत्तपरियोसानत्ताति आह "अरहत्तनिकूटेना'ति । देसनं निट्ठापेसीति तित्थकरमतहरविभाविनिं नानाविधकुहनलपनादिमिच्छाजीवविद्धंसिनि तिविधसीलालङ्कतपरमसल्लेखपटिपत्तिपरिदीपिनि झानाभिञादिउत्तरिमनुस्सधम्मविभूसिनिं चुद्दसविधमहासामञफलपटिमण्डितं अनञसाधारणं सामञफलदेसनं रतनागारं विय रतनकूटेन अरहत्तकूटेन निट्ठापेसि “विमुत्तस्मि''न्ति इमिना, अरहत्तफलस्स देसितत्ताति अत्थो। अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना २५०. एत्तावता भगवता देसितस्स सामञफलसुत्तस्स अत्थवण्णनं कत्वा इदानि धम्मसङ्गाहकेहि सङ्गीतस्स “एवं वुत्ते"तिआदिपाठस्सपि अत्थवण्णनं करोन्तो पठमं सम्बन्धं दस्सेतुं "राजा"तिआदिमाह । तत्थ तत्थाति तस्मिं तस्मिं सामञफले, सुत्तपदेसे वा । करणं कारो, साधु इति कारो तथा, “साधु भगवा, साधु सुगता''तिआदिना तं पवत्तेन्तो । आदिमज्झपरियोसानन्ति देसनाय आदिञ्च मज्झञ्च परियोसानञ्च । सक्कच्चं सादरं गारवं सुत्वा, “चिन्तेत्वाति एत्थ इदं पुब्बकालकिरियावचनं । इमे पञ्हे पुथू समणब्राह्मणे पुच्छन्तो अहं चिरं वत अम्हि, एवं पुच्छन्तोपि अहं थुसे कोट्टेन्तो विय कञ्चि सारं नालस्थन्ति योजना। तथा यो...पे०... विस्सज्जेसि, तस्स भगवतो गुणसम्पदा अहो वत। दसबलस्स गुणानुभावं अजानन्तो अहं वञ्चितो सुचिरं वत अम्हीति । वञ्चितोति च अज्ञाणेन वञ्चितो आवट्टितो, मोहेन पटिच्छादितो अम्हीति वुत्तं होति । तेनाह "दसबलस्स गुणानुभावं अजानन्तो"ति । सामञ्जजोतना हि विसेसे अवतिट्ठति । चिन्तेत्वा आविकरोन्तोति सम्बन्धो । उल्लङ्घनसमत्थायपि उब्बेगपीतिया अनुल्लङ्घनम्पि सियाति आह "पञ्चविधाय पीतिया फुटसरीरो'ति । फुटसरीरोति च फुसितसरीरोति अत्थो, न 142 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy