SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२४८-२४८) ब्रह्मचरियवासो नाम उक्कट्ठनिद्देसतो मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह "परिखुत्थ"न्ति, समन्ततो निरवसेसेन वसितं परिचिण्णन्ति अत्थो । कस्मा पनिदं सो अतीतकालवसेन पजानातीति अनुयोगेनाह "पुथुज्जनकल्याणकेन हि सद्धि"न्तिआदि | पुथुज्जनकल्याणकोपि हि हेट्ठा वुत्तलक्खणो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो नाम दक्खिणविभङ्गसुत्तादीसु (म० नि० ३.३७९) तथा एव वुत्तत्ता। वसन्ति नामाति वसन्ता एव नाम होन्ति, न वुत्थवासा । तस्माति वुत्थवासत्ता। ननु च “सो 'इदं दुक्ख''न्ति यथाभूतं पजानाती"तिआदिना पाळियं सम्मादिट्ठियेव वुत्ता, न सम्मासङ्कप्पादयो, अथ कस्मा "चतूसु सच्चेसु चतूहि मग्गेहि परिञापहानसच्छिकिरियाभावनावसेन सोळसविधं किच्चं निट्ठापित"न्ति अट्ठङ्गिकस्स मग्गस्स साधारणतो वुत्तन्ति ? सम्मासङ्कप्पादीनम्पि चतुकिच्चसाधनवसेन पत्तितो । सम्मादिट्ठिया हि चतूसु सच्चेसु परिञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि सेसानं दुक्खसच्चे परिञाभिसमयानुगुणाव पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एवाति । दुक्खनिरोधमग्गेसु यथाक्कमं परिञासच्छिकिरियाभावनापि यावदेव समुदयपहानत्थाति कत्वा तदत्थेयेव तासं पक्खिपनेन “कतं करणीय'"न्ति पदस्स अधिप्पायं विभावेतुं "तेना"तिआदि वुत्तं । "दुक्खमूलं समुच्छिन्न"न्ति इमिनापि तदेव पकारन्तरेन विभावेति । कस्मा पनेत्थ “कतं करणीय"न्ति अतीतनिद्देसो कतोति आह "पुथुज्जनकल्याणकादयो"तिआदि। इमे पकारा इत्थं, तब्भावो इत्थत्तन्ति दस्सेति "इत्थभावाया"ति इमिना, आय-सद्दो च सम्पदानत्थे, तदत्थायाति अत्थो । ते पन पकारा अरियमग्गब्यापारभूता परिञादयो इधाधिप्पेताति वुत्तं "एवं सोळसकिच्चभावाया"ति । ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति मग्गे पच्चवेक्खिते तंकिच्चपच्चवेक्खणायपि सुखेन सिद्धितो। एवं साधारणतो चतूसु मग्गेसु पच्चेकं चतुकिच्चवसेन सोळसकिच्चभावं पकासेत्वा तेसुपि किच्चेसु पहानमेव पधानं तदत्थत्ता इतरेसं परिञादीनन्ति तदेव विसेसतो पकासेतुं “किलेसक्खयभावाय वा"ति आह । अपिच पुरिमनयेन पच्चवेक्षणपरम्पराय पच्चवेक्खणविधिं दस्सेत्वा इदानि पधानत्ता पहीनकिलेसपच्चवेक्खणविधिमेव दस्सेतुं एवं वुत्तन्तिपि दट्टब्बं । दुतियविकप्पे अयं पकारो इत्थं, तब्भावो इत्थत्तं, आयसद्दो चेत्थ सम्पदानवचनस्स कारियभूतो निस्सक्कत्थेति दस्सेति "इत्थभावतो"ति इमिना । “इमस्मा एवं पकारा"ति पन वदन्तो पकारो नाम पकारवन्ततो अत्थतो भेदो नत्थि । यदि हि सो भेदो अस्स, तस्सेव सो पकारो न सिया, 138 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy