SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२३१-२३१) गच्छतीति विज्ञायति अखोभकस्स सन्निसिन्नस्सेव उदकस्स अधिप्पेतत्ताति इममत्थं सन्धायाह "न हेट्ठा"तिआदि । हेट्ठाति उदकरहदस्स हेट्ठा महाउदकसिरा, लोहितानुगता लोहितसिरा विय उदकानुगतो पथविपदेसो "उदकसिरा''ति वुच्चति । उग्गच्छनकउदकोति धारावसेन उट्ठहनकउदको । अन्तोयेवाति उदकरहदस्स अन्तो समतलपदेसे एव । उन्भिज्जनकउदकोति उब्भिज्जित्वा तत्थेव तिनकउदको। आगमनमग्गोति बाहिरतो उदकरहदाभिमुखं आगमनमग्गो। कालेन कालन्ति रुळ्हीपदं “एको एकाया''तिआदि (पारा० ४४३, ४४४, ४५२) वियाति वुत्तं "काले काले"ति । अन्वद्धमासन्ति एत्थ अनुसद्दो ब्यापने । वस्सानस्स अद्धमासं अद्धमासन्ति अत्थो । एवं अनुदसाहन्ति एत्थापि । वुट्ठिन्ति वस्सनं । अनुष्पवच्छेय्याति न उपवच्छेय्य | वस्ससद्दतो चस्स सिद्धीति दस्सेति "न वस्सेय्या"ति इमिना । “सीता वारिधारा''ति इथिलिङ्गपदस्स "सीतं धार"न्ति नपुंसकलिङ्गेन अत्थवचनं धारसद्दस्स द्विलिङ्गिकभावविज्ञापनत्थं । सीतन्ति खोभनाभावेन सीतलं, पुराणपण्णतिणकट्ठादिसंकिण्णाभावेन वा सेतं परिसुद्धं । सेतं सीतन्ति हि परियायो । कस्मा पनेत्थ उब्मिदोदकोयेव रहदो गहितो, न इतरेति अनुयोगमपनेति "हेट्ठा उग्गच्छनउदकही"तिआदिना। उग्गन्त्वा उग्गन्त्वा भिज्जन्तन्ति उट्ठहित्वा उट्ठहित्वा धाराकिरणवसेन उब्भिज्जन्तं, विनस्सन्तं वा । खोभेतीति आलोळेति । वुट्ठीति वस्सनं । धारानिपातपुब्बुळकेहीति उदकधारानिपातेहि च ततोयेव उठ्ठितउदकपुब्बुळकसङ्खातेहि फेणपटलेहि च । एवं यथाक्कम तिण्णम्पि रहदानमगहेतब्बतं वत्वा उब्भिदोदकस्सेव गहेतब्बतं वदति "सनिसिन्नमेवा"तिआदिना। तत्थ सनिसिन्नमेवाति सम्मा, समं वा निसिन्नमेव, अपरिक्खोभताय निच्चलमेव, सुप्पसन्नमेवाति अधिप्पायो । इद्धिनिम्मितमिवाति इद्धिमता इद्धिया तथा निम्मितं इव । तत्थाति तस्मिं उपमोपमेय्यवचने । सेसन्ति "अभिसन्देती"तिआदिकं । ततियज्झानकथावण्णना २३१. "उप्पलिनी"तिआदि गच्छस्सपि वनस्सपि अधिवचनं । इध पन “याव अग्गा, याव च मूला''ति वचनयोगेन “अप्पेकच्चानी''तिआदिना उप्पलगच्छादीनमेव गहेतब्बताय वनमेवाधिप्पेतं, तस्मा "उप्पलानीति उप्पलगच्छानि। एत्थाति उप्पलवने''तिआदिना अत्थो वेदितब्बो। अवयवेन हि समुदायस्स निब्बचनं कतं । एकहि 120 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy