SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (२.२.२२४-२२४) नीवरणप्पहानकथावण्णना ११३ नक्खत्तछणं नक्खत्तं। तेनाह “अहो नच्चं, अहो गीत"न्ति । मुत्तोति बन्धनतो पमुत्तो । धम्मस्सवनस्साति सोतब्बधम्मस्स । सीघं पवत्तेतब्बकिच्चं अच्चायिकं। सीघत्थो हि अतिसद्दो “पाणातिपातो''तिआदीसु (म० नि० २.१९३; विभं० ९६८) विय। विनये अपकत नाति विनयक्कमे अकुसलेन | पकतं निट्टानं विनिच्छयं जानातीति पकतनू, न पकतञ्जू तथा । सो हि कप्पियाकप्पियं याथावतो न जानाति । तेनाह "किस्मिञ्चिदेवा"तिआदि । कप्पियमंसेपीति सूकरमंसादिकेपि । अकप्पियमंससञायाति अच्छमंसादिसञ्जाय । दण्डकसबेनापीति साखादण्डकसद्देनपि । उस्सङ्कितपरिसङ्कितोति अवसङ्कितो चेव समन्ततो सङ्कितो च, अतिविय सङ्कितोति वुत्तं होति । तदाकारदस्सनं "गच्छतिपी"तिआदि | सो हि थोकं गच्छतिपि । गच्छन्तो पन ताय उस्सङ्कितपरिसङ्कितताय तत्थ तत्थ तिट्ठतिपि। ईदिसे कन्तारे गते “को जानाति, किं भविस्सती"ति निवत्ततिपि, तस्मा च गतहानतो अगतद्वानमेव बहुतरं होति, ततो एव च सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा, न वा पापुणाति। किच्छेन कसिरेनाति परियायवचनं, कायिकदुक्खेन खेदनं वा किच्छं, चेतसिकदुक्खेन पीळनं कसिरं। खेमन्तभूमिन्ति खेमभूतं भूमिं अन्तसद्दस्स तब्भावत्ता, भयस्स खीयनं वा खेमो, सोव अन्तो परिच्छेदो यस्सा तथा, सा एव भूमीति खेमन्तभूमि, तं निब्भयप्पदेसन्ति अत्थो । अट्ठसु ठानेसूति “तत्थ कतमा विचिकिच्छा ? सत्थरि कङ्घति विचिकिच्छति । धम्मे । सङ्के । सिक्खाय । पुब्बन्ते । अपरन्ते । पुब्बन्तापरन्ते । इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसु कजति विचिकिच्छती''ति (विभं० ९१५) विभङ्गे वुत्तेसु अट्ठसु ठानेसु । अधिमुच्चित्वाति विनिच्छिनित्वा, सद्दहित्वा वा। सद्धाय गण्हितुन्ति सद्धेय्यवत्थु “इदमेव"न्ति सद्दहनवसेन गण्हितुं, सद्दहितुं न सक्कोतीति अत्थो । इतीति तस्मा वुत्तनयेन असक्कुणनतो अन्तरायं करोतीति सम्बन्धो । "अस्थि नु खो, नत्थि नु खो"ति अरनं पविठ्ठस्स आदिम्हि एव सप्पनं संसयो आसप्पनं। ततो परं समन्ततो, उपरूपरि वा सप्पनं परिसप्पनं। उभयेनपि तत्थेव संसयवसेन परिब्भमनं दस्सेति । तेनाह “अपरियोगाहन"न्ति, “एवमिद"न्ति समन्ततो अनोगाहनन्ति अत्थो । छम्भितत्तन्ति अरञ्जसञ्जय उप्पन्नं छम्भितभावं हदयमंसचलनं, उत्रासन्ति वुत्तं होति । उपमेय्यपक्खेपि यथारहमेसमत्थो। २२४. तत्रायं सदिसताति एत्थ पन अप्पहीनपक्खे वुत्तनयानुसारेन सदिसता 113 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy