SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१६-२१६) निक्खमित्वा यं ठानं पवत्तं, सब्बमेतं अरनं नामाति चेत्थ अत्थो। आरञ्जकं नाम...पे०... पच्छिमन्ति इदं पन सुत्तन्तनयेन आरञकसिक्खापदे (पारा० ६५२) आरञिकं भिक्खु सन्धाय वुत्तं इमस्स भिक्खुनो अनुरूपं, तस्मा विसुद्धिमग्गे धुतङ्गनिदेसे (विसुद्धि० १.१९) यं तस्स लक्खणं वुत्तं, तं युत्तमेव, अतो तत्थ वुत्तनयेन गहेतब्बन्ति अधिप्पायो। सन्दच्छायन्ति सीतच्छायं । तेनाह "तत्थ ही"तिआदि । रुक्खमूलन्ति रुक्खसमीपं । वुत्तञ्हेतं “यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि निपतन्ति, एत्तावता रुक्खमूलन्ति । पब्बतन्ति सुद्धपासाणसुद्धपंसुउभयमिस्सकवसेन तिविधोपि पब्बतो अधिप्पेतो, न सिलामयो एव । सेल-सद्दो पन अविसेसतो पब्बतपरियायोति कत्वा एवं वुत्तं । "तत्थ ही"तिआदिना तदुभयस्स अनुरूपतं दस्सेति । दिसासु खायमानासूति दससु दिसासु अभिमुखीभावेन दिस्समानासु । तथारूपेनपि कारणेन सिया चित्तस्स एकग्गताति एतं वुत्तं, सब्बदिसाहि आगतेन वातेन बीजियमानभावहेतुदस्सनत्थन्ति केचि । कं बुच्चति उदकं पिपासविनोदनस्स कारकत्ता। “यं नदीतुम्बन्तिपि नदीकुञ्जन्तिपि वदन्ति, तं कन्दरन्ति अपब्बतपदेसेपि विदुग्गनदीनिवत्तनपदेसं कन्दरन्ति दस्सेती"ति (विभं० मूल टी० ५३०) आचरियानन्दत्थेरो, तेनेव विज्ञायति “नदीतुम्बनदीकुञ्जसद्दा नदीनिवत्तनपदेसवाचका''ति । नदीनिवत्तनपदेसो च नाम नदिया निक्खमनउदकेन पुन निवत्तित्वा गतो विदुग्गपदेसो। “अपब्बतपदेसेपी"ति वदन्तो पन अट्ठकथायं निदस्सनमत्तेन पठमं पब्बतपदेसन्ति वुत्तं, यथावुत्तो पन नदीपदेसोपि कन्दरो एवाति दस्सेति । __ "तत्थ ही"तिआदिनापि निदस्सनमत्तेनेव तस्सानुरूपभावमाह । उस्सापेत्वाति पुजं कत्वा । "द्विन्नं पब्बतानम्पि आसन्नतरे ठितानं ओवरकादिसदिसं विवरं होति, एकस्मिंयेव पन पब्बते उमङ्गसदिस''न्ति वदन्ति आचरिया । एकस्मिंयेव हि उमङ्गसदिसं अन्तोलेणं होति उपरि पटिच्छन्नत्ता, न द्वीसु तथा अप्पटिच्छन्नत्ता, तस्मा “उमङ्गसदिस''न्ति इदं "एकस्मिं येवा''ति इमिना सम्बन्धनीयं । "महाविवर"न्ति इदं पन उभयेहिपि । उमङ्गसदिसन्ति च "सुदुङ्गासदिस"न्ति (दी० नि० टी० १.२१६) आचरियेन वुत्तं । सुदुङ्गाति हि भूमिघरस्सेतं अधिवचनं, “तं गहेत्वा सुदुङ्गाय रवन्तं यक्खिनी खिपी''तिआदीसु विय। मनुस्सानं अनुपचारद्वानन्ति पकतिसञ्चारवसेन मनुस्सेहि न सञ्चरितब्बट्टानं । कस्सनवप्पनादिवसेन हि पकतिसञ्चारपटिक्खेपो इधाधिप्पेतो। तेनाह 106 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy