SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ (२.२.२१४-२१४) सतिसम्पजञकथावण्णना गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो। पच्चागमनम्पि गमनसभावत्ता इमिनाव सङ्गहितं । परियेसनतोति गोचरगामे भिक्खाय आहिण्डनतो । परियेसनसभावत्ता इमिनाव पटिक्कमनसालादिउपसङ्कमनम्पि सङ्गहितं । परिभोगतोति दन्तमुसलेहि सञ्चुण्णेत्वा जिव्हाय सम्परिवत्तनक्खणेयेव अन्तरहितवण्णगन्धसङ्घारविसेसं सुवानदोणियं सुवानवमथु विय परमजेगुच्छं आहारं परिभुञ्जनतो । आसयतोति एवं परिभुत्तस्स आहारस्स पित्तसेम्हपुब्बलोहितासयभावूपगमनेन परमजिगुच्छनहेतुभूततो आमासयस्स उपरि पतिठ्ठानकपित्तादिचतुबिधासयतो । आसयति एकज्झं पवत्तमानोपि कम्मबलववत्थितो हुत्वा मरियादवसेन अञ्जमलं असङ्करतो तिट्टति पवत्तति एत्थाति हि आसयो, आमासयस्स उपरि पतिट्ठानको पित्तादि चतुबिधासयो। मरियादत्थो हि अयमाकारो। निधानतोति आमासयतो। निधेति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति हि आमासयो "निधान"न्ति वुच्चति । अपरिपक्कतोति भुत्ताहारपरिपाचनेन गहणीसङ्खातेन कम्मजतेजसा अपरिपाकतो। परिपक्कतोति यथावुत्तकम्मजतेजसाव परिपाकतो । फलतोति निप्फत्तितो, सम्मापरिपच्चमानस्स, असम्मापरिपच्चमानस्स च भुत्ताहारस्स यथाक्कम केसादिकुणपददुआदिरोगाभिनिष्फत्तिसङ्घातपयोजनतोति वा अत्थो । "इदमस्स फल'"न्ति हि वुत्तं । निस्सन्दनतोति अक्खिकण्णादीसु अनेकद्वारेसु इतो चितो च विस्सन्दनतो । वुत्तहि - “अन्नं पानं खादनीयं, भोजनञ्च महारहं । एकद्वारेन पविसित्वा, नवद्वारेहि सन्दती'ति ।। (विसुद्धि० १.३०३) सम्मक्खनतोति हत्थओट्ठादिअङ्गेसु नवसु द्वारेसु परिभोगकाले, परिभुत्तकाले च यथारहं सब्बसो मक्खनतो। सब्बत्थ आहारे पटिक्कूलता पच्चवेक्खितब्बाति सह पाठसेसेन योजना। तंतंकिरियानिप्फत्तिपटिपाटिवसेन चायं “गमनतो''तिआदिका अनुपुब्बी ठपिता। सम्मक्खनं पन परिभोगादीसु लब्भमानम्पि निस्सन्दवसेन विसेसतो पटिक्कूलन्ति सब्बपच्छा ठपितन्ति दट्ठब् ।। पत्तकालेति युत्तकाले, यथावुत्तेन वा तेजेन परिपच्चनतो उच्चारपस्सावभावं पत्तकाले | वेगसन्धारणेन उप्पन्नपरिळाहत्ता सकलसरीरतो सेदा मुच्चन्ति। ततोयेव अक्खीनि परिब्भमन्ति, चित्तञ्च एकग्गं न होति। अज्ञे च सूलभगन्दरादयो रोगा उप्पज्जन्ति। सब्बं तन्ति सेदमुच्चनादिकं । 91 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy