SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१४-२१४) वदन्ति “मणिवण्णं पन पत्तं अजेन कतं लभित्वा परिभुजितुं वट्टती"ति (सारत्थ० टी० २.८५) “तादिसहि अरजे एककस्स निवासन्तरायकर''न्तिआदिना चीवरे वुत्तनयेन "निमित्तकम्मादिवसेन लद्धो पन एकन्तअकप्पियो सीलविनासनेन अनत्थावहत्ता''तिआदिना अम्हेहि वुत्तनयोपि यथारहं नेतब्बो। सेवमानस्साति हेत्वन्तो गधवचनं अभिवड्वनपरिहायनस्स । "अब्भन्तरे"तिआदि सोपो। "तत्था"तिआदि अत्तसुञताविभावनेन वित्थारो | सण्डासेनाति कम्मारानं अयोगहणविसेसेन । अग्गिवण्णपत्तग्गहणेति अग्गिना झापितत्ता अग्गिवण्णभूतपत्तस्स गहणे । रागादिपरिळाहजनकपत्तस्स ईदिसमेव उपमानं युत्तन्ति एवं वुत्तं । “अपिचा"तिआदिना सङ्घाटिचीवरपत्तधारणेसु एकतो असम्मोहसम्पजनं दस्सेति । छिन्नहत्थपादे अनाथमनुस्सेति सम्बन्धो | नीलमक्खिका नाम आसाटिककारिका । गवादीनहि वणेसु नीलमक्खिकाहि कता अनयब्यसनहेतुभूता अण्डका आसाटिका नाम वुच्चति । अनाथसालायन्ति अनाथानं निवाससालायं । दयालुकाति करुणाबहुला । वणमत्तचोळकानीति वणप्पमाणेन पटिच्छादनत्थाय छिन्नचोळखण्डकानि। केसञ्चीति बहूसु केसञ्चि अनाथमनुस्सानं । थूलानीति थद्धानि । तत्थाति तस्मिं पापुणने, भावलक्खणे, निमित्ते वा एतं भुम्मं । कस्माति वुत्तं “वणपटिच्छादनमत्तेनेवा"तिआदि । चोळकेन, कपालेनाति च अत्थयोगे कम्मत्थे ततिया, करणत्थे वा । वणपटिच्छादनमत्तेनेव भेसज्जकरणमत्तेनेवाति पन विसेसनं, न पन मण्डनानुभवनादिप्पकारेन अत्थोति । सङ्खारदुक्खतादीहि निच्चातुरस्स कायस्स परिभोगभूतानं पत्तचीवरानं एदिसमेव उपमानमुपपन्नन्ति तथा वचनं दगुब् । सुखुमत्तसल्लक्खणेन उत्तमस्स सम्पजानस्स करणसीलत्ता, पुरिमेहि च सम्पजानकारीहि उत्तमत्ता उत्तमसम्पजानकारी। असनादिकिरियाय कम्मविसेसयोगतो असितादिपदेहेव कम्मविसेससहितो किरियाविसेसो विज्ञायतीति वुत्तं "असितेति पिण्डपातभोजने"तिआदि। अदुविधोपि अत्थोति अट्ठप्पकारोपि पयोजनविसेसो । तत्थ पिण्डपातभोजनादीसु अत्थो नाम इमिना महासिवत्थेरवादवसेन “इमस्स कायस्स ठितिया"तिआदिना (सं० नि० २.४.१२०; अ० नि० २.६.५८; ३.८.९; ध० स० 88 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy